SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०१ ५६ षट्पञ्चाशत्तमोऽध्यायः] पद्मपुराणम् । पलाण्डु लशुनं शुक्तं निर्यासं चैव वर्जयेत् । छत्राकं विवाहं च स्विनं पीयूषमेव च ॥ २० विलयं विमुखं चैव कारकाणि विवर्जयेत् । गृञ्जनं किंशुकं चैव कूष्माण्डं च तथैव च ॥ २१ उदुम्बरमलावू च जग्ध्वा पतति वै द्विजैः। तथा कसरसंयावौ पायसापूपमेव च ॥ २२ अनुपाकृतमांमं च देवान्नानि हवींषि च । यवागू मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ॥ २३ नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् । पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च ॥ २४ रात्री च तिलसंबन्धं प्रयत्नेन दधि त्यजेत् । नाश्नीयात्पयसा तक्रं सक्षारानं न योजयेत् ॥२५ मिदुष्टं भावदुष्टमसत्मसगेवति यत् । कृमिकीटावपन्नं च सहत्क्लेदं च नित्यशः॥ २६ श्वाघ्रातं च पुनः सिद्धं चाण्डालावेक्षितं तथा। उदक्यया च पतितगेवा संघातमेव च ॥ २७ असंगनं पर्युषितं पर्यस्तान्नं च नित्यशः । काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संगतम् ॥ २८ मनुष्यैरप्यवघ्रातं कुष्टिना स्पृष्टमेव च । न रजस्वलया दत्तं न पुंश्चल्या सरोगया ॥ २९ मलबद्वाससा वाऽपि परवासोऽय वर्जयेत् । विवत्सायाश्च गोः क्षीरं मेद्य(ष)स्यानिर्दशस्य च ॥३० आविकं बन्धकीमीरमपेयं मनुरब्रवीत् । बलाकं हंसदात्यहं कलविवं शुकं तथा ॥ ३१ कुररं च चकोरं च जालपादं च कोकिलम् । वायसान्वञ्जरीटांश्च श्येनं गृधं तथैव च ॥ ३२ उलूकं चक्रवाकं च भासं पारावतं तथा । कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ १३ सिंहं व्याघ्रं च मार्जारं श्वानं सूकरमेव च । शृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ॥ ३४ न भक्षयेत्सेवमृगाञ्शिखिनोऽन्यान्वनेचरान । जलेचरान्स्थलचरामाणिनश्चेति धारणा ॥ ३५ गांधा कर्मः शशः खड़ः शल्लकश्चेति सत्तमाः। भक्ष्यान्पश्चनरवान्नित्यं मनुराह प्रजापतिः॥ ३६ मत्स्यान्सशल्कान्भुञ्जीय मांस रोरवमेव च । निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा ॥ ३७ मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् । वाधीणमं वकं भक्ष्यं मीनं माह प्रजापतिः॥ ३८ शफरी सिंहतुण्डश्च तथा पाठीनरोहितो । मत्स्याश्चैते समुद्दिष्टा भक्षणीया द्विजोत्तमाः॥ ३९ मोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया । यथाविधिप्रयुक्तं च प्राणानामपि चात्यये ॥ ४० भक्षयेनेव मांसानि शेषभोजी न लिप्यते । औषधार्थमशक्तो वो न योगाद्यजकारणात् ॥ ४१ आमत्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावन्नरकमृच्छति ॥ ४२ अदेयं वाऽप्यपेयं च नर्थवास्पृश्यमेव वा । द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः॥४३ नस्मात्सर्वप्रयत्नेन मद्यं नित्यं विवर्जयेत् । पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद्विजः॥ ४४ भयित्वाऽप्यभक्ष्याणि पीत्वाऽपयान्यपि द्विजः । नाधिकारी भवेत्तावद्यावतन्त्र जहात्यधः ४५ तस्मात्परिहन्नित्यमभक्ष्याणि प्रयत्नतः। अपयानि च विप्रो वै तथा चंद्याति रौरवम् ॥ ४६ इति श्रीमहापुगणे पाद्म आदिखण्डे भक्ष्याभक्ष्यनियमकथनं नाम षट्पश्चाशत्तमोऽध्यायः ॥ ५६ ॥ आदितः श्लोकानां समष्टयङ्काः-२८४५ अथ सप्तपञ्चाशत्तमोऽध्यायः । व्यास उवाचअथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम् । ब्रह्मणाऽभिहिनं पूर्वमृषीणां ब्रह्मवादिनाम् ।। १ १. कवकानि । २ ट. मूलक । ३ अ. 'जः । वृथा कृमरम। ४ ख. अ. क्रियादुष्ठं । ५ ख. अ. त् । केशकी। ६ त्र. अनचितं । ७ बक्षीरमाष्टमेकशफस्य।८ ञ. 'कसधिनाक्षी। ९ अ. सर्पमृ। १० व.अ. 'तिः ॥राजीवाः सिं। ११ अ. वा नियो।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy