SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [ सू. ८-३-१६ इदुत दीर्घः ॥ ८ । ३ । १६ ॥ इकारस्य उकारस्य च भिस्म्यस्सुप्सु परेषु दीर्घो भवति ॥ भिस् । गिरोह । बुद्धीहिं । दहीहिं । तरूहिं । घेहिं । महूहिं कथं ॥ भ्यस् । गिरीओ । बुद्धीओ। दहीओ । तरूओ । धेणूओ । महूओ आओ || गिरीहिन्तो । गिरीसुन्तो आगओ इत्याद्यपि ।। सुप् । गिरीसु | बुद्धीसु । दहीसु । तरुसु । धेणूसु । महूसु ठिअं ॥ क्वचिन्न भवति । दिअ-भूमिसु दाणजलोल्लिआई || इदुत इति किम् । वच्छेहिं । वच्छेसुन्तो । वच्छेसु ॥ भिसभ्यस्सुपीत्येव । गिरिं तरुं पेच्छ ॥ १६ ॥ ७४ चतुरो वा || ८ | ३ | १७ ॥ चतुर उदन्तस्य भिस्भ्यस्सुप्सु परेषु दीर्घो वा भवति ॥ ऊहि । चउहि । चऊओ चउओ । चऊसु । चउसु ॥ १७ ॥ ते शसि ।। ८ । ३ । १८ ॥ इदुतोः शसि लुप्ते दीर्घो भवति ॥ गिरी । बुद्धी 1 तरू । घेणू पेच्छ ॥ लुप्त इति किम् । गिरि । तरुणो पेच्छ । इदुत इत्येव । वच्छे पेच्छ ॥ शास दीर्घस्य लक्ष्यानुरोधार्थो 4 जस्–शस् ' ( ८-३-१२ ) इत्यादिन योगः । लुप्त इति तु णविं प्रतिप्रसवार्थशङ्कानिवृत्त्यर्थम् ॥ १८ ॥ अक्की सौ ।। ८ । ३ । १९॥ इदुतोक्लीबे नपुंसकादन्यत्र सौ दीर्घो भवति ॥ गिरी । बुद्धी । तरू । घेणू || अक्लीब इति किम् । दहिं । महुं || साविति किम् । गिरिं । बुद्धिं । तरुं । धेनुं ॥ केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेर्मादेशमपीच्छन्ति । अग्गिं । निहिं । वाउं । विहुं ॥ १९ ॥ पुंसि जसो डउड वा ॥। ८ । ३ । २० ।। इदुत इतीह पञ्चम्यन्तं संबध्यते ॥ इदुतः परस्य जसः पुंसि अउ ओ इत्यादेशौ डितौ वा भवतः । अग्गउ अग्गओ । वायउ वायओ चिट्ठन्ति । पक्षे । अग्गिणो । वाउणो || शेषे अदन्तवद्भावाद् अग्गी । वाऊ ॥ पुिं किम् । बुद्धीओ । घेणूओ | दहीहं । महूई || जस इति किम् । अग्मी । 1
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy