SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४२ प्राकृतव्याकरणम् थ - ठाव रूपन्दे || ८|२|९ ॥ स्पन्दाभाववृतौ स्तम्भे स्तस्य थठौ भवतः । थम्भ । ठम्भो । स्तभ्य ते । थभिज्जइ । ठम्भज्जइ ॥ ९ ॥ [ सू. ८-२-९ रक्ते गोवा ॥ ८ । २ । १० ।। रक्तशब्दे संयुक्तस्य गो वा भवति ॥ रग्गो रत्तो ॥ १० ॥ शुल्केोवा ।। ८|२| ११ ॥ शुल्कशब्दे संयुक्तस्य ङ्गो वा भवति ॥ सुङ्गं सुकं ॥ ११॥ कृत्ति - चत्वरे चः || ८|२|१२ ॥ अनयोः संयुक्तस्य चो भवति ॥ किची | चच्चरं ॥१२॥ त्योचैत्ये ॥ ८।२।१३ ॥ चैत्यवर्जिते त्यस्य चो भवति ॥ चइत्तं ॥ १३ ॥ सच्चं पचओ ॥ अचैत्य इति किम् | प्रत्यूषे षच हो वा ॥ ८।२ । १४ ।। प्रत्यूषे त्यस्य चो भवति तत्संनियोगे च षस्य हो वा भवति । पच्चू हो । पन्चूसो ॥ १४ ॥ त्व-थ्व-इ-ध्वां च-छ-ज - झाः एषां यथासंख्यमेते क्वचित् भवन्ति ॥ णच्चा || श्रुत्वा । सोचा || पृथ्वी । पिच्छी || विद्वान् | विजं ॥ बुद्वा | बुज्झा क्वचित् ।। ८ । २ । १५॥ भुक्त्वा । भोन्वा ॥ ज्ञात्वा । भोच्चा सयलं पिच्छि विज्जं बुज्झा अणण्णय-गामि । चऊ तवं काउं सन्ती पत्तो सिवं परमं ॥ १५ ॥ वृश्चिके चुर्वा ।। ८ । २ । १६॥ वृश्चिके चेः सस्वरस्य स्थाने चुरादेशो वा भवति । छापवादः विओ विंचुओ | पक्षे । विञ्छिओ ॥ १६ ॥ 1 छोक्ष्यादौ || ८|२| १७ | अक्ष्यादिषु संयुक्तस्य छो भवति । खस्यापवादः ॥ अच्छि । उच्छू ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy