SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सू. ८-१-१५१] स्वोपज्ञवृत्तिसहितम् २३ र्यात् 'त्यदाद्यन्यादि ( हे० ५-१-१५२ ) सूत्रविहितः विविह गृह्यते ॥ १४२ ॥ आते दिः || ८ |१| १४३ ॥ आतशब्दे ऋतो दिरादेशो भवति || आढिओ ॥ १४३ ॥ अर्ध || ८|१| १४४ ॥ दृप्तशब्दे ऋतोरिरादेशो भवति || दरिओ । दरिअ - सीहेण ॥ १४४ ॥ - ऌत इलि : क्लृप्त-क्लने || ८ | १|१४५ ॥ अनयोर्लत इलिरादेशो भवति ॥ किलित्त - कुसुमोवयारेसु ॥ - धाराकिलिन्न-वत्तं ॥ १४५॥ वेदना-चपेटा - देवर- केसरे || ८|१|१४६ ।। वेदनादिषु एत इत्त्वं वा भवति ॥ विणा वेणा । चविडा । विअडचवेडा-विणोआ । दिअरो देवरो || महमहिअ - दसण - किसरं । केसरं ॥ महिला महेला इति तु महिलामहेलाभ्यां शब्दाभ्यां सिद्धम् ॥ १४६॥ ऊः स्तेने वा ।। ८।१।१४७ ॥ स्तेने एत उद् वा भवति ।। थूणो थेणो ॥ १४७ ॥ ऐत एत् ।। ८।१।१४८ । ऐकारस्यादौ वर्तमानस्य एत्त्वं भवति ॥ सेला । तेलुक्कं । एरावणो ॥ केलास | वेज्ज | वो | हव्वं ॥ १४८ ॥ 1 1 इत्सैन्धव - शनैश्वरे ॥ ८।१।१४९ ॥ एतयोरैत इत्त्वं भवति ॥ सिन्धवं । सणिच्छरो ॥ १४९ ॥ सैन्ये वा ||८|| १५० ॥ सैन्यशब्दे एैत इद् वा भवति ॥ सिन्नं सेन्नं ॥ १५० ॥ अइत्यादौ च ॥ ८|१|१५१ ॥ सैन्यशब्दे दैत्य इत्येवमादिषु च ऐतो अइ इत्यादेशो भवति । एत्वापवादः ।। सइन्नं । दइच्चो । दन्नं । अइसरिअं । भइरवो । वइजवणो । दइवअं । वइआलीअं । वसो । वएहो । वइदभो । वइस्सारो ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy