SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिसहितम् तस्यान्वये समजनि प्रबलप्रतापतिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशौ सू. ८–४ ४४८ ] सम्यग् श्री सिद्धराज इति नाम निजं व्यलेखि || २ ॥ निषेव्य चतुरश्चतुरोप्युपायान् जित्वोपभुज्य च भुवं चतुरधिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्ठामवाष पुरुषार्थचतुष्टये यः ।। ३ ।। तेनातिविस्तृतदुरागमविप्रकीर्ण शब्दानुशासनसमूहकदर्थितेन । अभ्यर्थितो निरवमं विधिवद्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः || ४ || ग्रंथा २१८५ श्लोकाः ॥ श्रीः ॥ शुभं भवतु ॥ लेखकवाचकयोः शुभं कल्याणं भूयात् भवतु || १७७
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy