SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १६० प्राकृतव्याकरणम् [सू. ८-४-३९५ अभडवंचिउ बे पयई पेम्मु निअत्तइ जाएँ। सव्वासण-रिउ-संभवहो कर परिअत्ता तावँ ॥ हिअइ खुडुक्का गोरडी गयणि घुडुक्कई मेहु । वासा-रत्ति-पवासुअहं विसमा संकडु एहु ।। अम्मि पओहर वज्जमा निच्चु जे संमुह थन्ति । महु कन्तहो समरङ्गणइ गय-घड भज्जिउ जन्ति ॥ पुत्तें जाएं कवणु गुणु अवगुणु कवणु मुएण । जा बप्पीकी मुंहडी चम्पिज्जइ अवरेण ॥ तं तेत्तिउ जलु सायरहो सो तेवडु वित्थारु । तिसहे निवारणु पलुवि नवि पर धुटुअइ असारु ॥ ३९५ ।। अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-कांग-ध-द-ध-ब-भाः८।४।३९६ अपभ्रंशेऽ पदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां स्थाने यथासंख्यं गधधबभाः प्रायो भवन्ति ॥ कस्य गः । जं दिट्ठउं सोम-ग्गहणु असइहिं हसिउ निसड्कु । पिअ-माणुस-विच्छोह गरु गिलिगिलि राहु मयड्कु ॥ खस्य घः । अम्मीएं सत्थावत्थेहि सुधिं चिन्तिज्जइ माणु । पिए दिढे हल्लोहलेण को चेअइ अप्पाणु ॥ तथपफानां दधबभाः। सवधु करेप्पिणु कधिदु मई तसु पर सभलउं जम्मु । । जासु न चाउ न चारहाडि न य पम्हट्ठउ धम्मु ॥ अनादाविति किम् । सवयु करोप्पिणु । अत्र कस्य गत्वं न भवति । स्वरादिति किम् । गिलिगिलि राहु मयङ्क ॥ असंयुक्तानामिति किम् । एक्कहिं अंक्खिहिं सावणु ॥ प्रायोधिकारात्वचिन्न' भवति । जइ केवइ पावीसु पिउ अकिआ कुड्ड करीसु । पाणीउ नवइ सरावि जिव सव्वङ्गे पइसीसु ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy