SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सू. ८-४-३८५] स्वोपज्ञवृत्तिसहितम् १५७ त्यादेराद्य-त्रयस्य बहुत्वे हिं न वा ॥ ८।४।३८२ ॥ त्यादीनामाद्यत्रयस्य सम्बन्धिनो बहुप्वर्थेषु वर्तमानस्य वचनम्यापभ्रंशे हिं इत्यादेशो वा भवति ॥ मुह-कबरि-बन्ध तहे सोह धरहिं नं मल्ल-जज्झु ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअ न तिमिर-डिम्भ खेल्लन्ति मिलिअ ॥३८२ ॥ मध्य-त्रयस्यायस्य हिः ॥८।४।३८३॥ त्यादीनां मध्यत्रयस्य यदाद्यं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति । बप्पीहा पिउ पिउ भणवि कित्तिउ रुहि हयास । ___ तुह जलि महु पुणु वल्लहइ बिहुं वि न पूरिअ आस ॥ आत्मनेपदे । बप्पीहा कई बोल्लिओण निग्धिण वार इ वार । सायरि भरिअइ विमल-जलि लहहि न एका धार ॥ सप्तम्याम् । आयहिं जम्महिं अन्नहिं वि गोरि सु दिजहि कन्तु । गय मत्तहं चत्तंकुसहं जो अभिडइ हसन्तु ॥ पक्षे । रुअसि । इत्यादि ॥ ३८३ ॥ बहुत्वे हुः ॥ ८ । ४ । ३८४ ॥ त्यादीनां मध्यमत्रयस्य संबन्धि बहुप्वर्थेषु वर्तमानं यद्वचनं तस्यापभ्रंशे हु इत्यादेशो वा भवति ॥ बलि अब्भत्थणि महु-महणु लहुईहूआ सोइ । ___ जइ इच्छहु वड्डत्तणउं देहु म मग्गहु कोई ॥ पक्षे । इच्छह । इत्यादि ॥ ३८४ ॥ अन्त्य-त्रयस्याद्यस्य उं ॥ ८।४ । ३८५ ॥ त्यादीनामन्त्यत्रयस्य यदाद्यं वचनं तस्यापभ्रंशे उं इत्यादेशो वा भवति । विहि विनडउ पीडन्तु गह मं धाणि करहि विसाउ ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy