SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिसहितम् केसहिं लेप्पिणु जमम-घरिणि भण सुहु को थक्के || एवं तई || अमा । परं मेल्लन्ति महु मरणु मई मेल्लन्तहो तुज्झु | सारस जसु जो वेग्गला सोवि कृदन्तहो सज्झु || सू. ८-४-३७६ ] एवं तई ॥ ३७० ॥ भिसा तुम्हेहिं || ८ | ४ | ३७१ ॥ अपभ्रंशे युष्मदो भिसा सह तुम्हेहिं इत्यादेशो भवति ॥ तुम्हेहिं अम्हेहिं जं किअउं दिट्ठउं बहुअ-जणेण । तं तेवड्डुउं समर–भरु निज्जिउ एक्क-खणेण ॥ ३७१ ॥ १५५ ङसिङस्भ्यां तर तुझ तु ॥ ८ । ४ । ३७२ ॥ अपभ्रंशे युष्मदो ङसिङस्भ्यां सह तउ तुज्झ तुभ्र इत्येते त्रय आदेशा भवन्ति ॥ तउ होन्तर आगदो । तुज्झ होन्तउ आगो । होन्तर आगो || ङसा | तउ गुण - संपइ तुज्झ मदि तु अणुत्तर खन्ति । जइ उप्पत्तिं अन्न जण महि - मंडलि सिक्खन्ति ॥ ३७२ ॥ भ्यसाम्भ्यां तुम्हहं || ८|४|३७३ ॥ अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो भवति ॥ तुम्हहं होन्तउ आगदो | तुम्हां केरडं धणु ॥ ३७३ ॥ तुम्हासु सुपा || ८|४ | ३७४ ॥ अपभ्रंशे युष्मदः सुपा सह तुम्हासु इत्यादेशो भवति ॥ तुम्हासु ठि ॥ ३७४ ॥ सावस्मदो हउ || ८ | ४ | ३७५ ॥ अपभ्रंशे अस्मदः सौ परे हउं इत्यादेशो भवति ।। तसु हउं कलिजुग दुल्हो || ३७५ ॥ जस् - शसोरम्हे अम्हई || ८|४|३७६ ॥ अपभ्रंशे अस्मदो जसि शसि च परे प्रत्येकम् अम्हे अम्हईं इत्यादेशौ भवतः ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy