________________
स्वोपज्ञवृत्तिसहितम्
केसहिं लेप्पिणु जमम-घरिणि भण सुहु को थक्के ||
एवं तई || अमा ।
परं मेल्लन्ति महु मरणु मई मेल्लन्तहो तुज्झु | सारस जसु जो वेग्गला सोवि कृदन्तहो सज्झु ||
सू. ८-४-३७६ ]
एवं तई ॥ ३७० ॥
भिसा तुम्हेहिं || ८ | ४ | ३७१ ॥ अपभ्रंशे युष्मदो भिसा सह तुम्हेहिं इत्यादेशो भवति ॥ तुम्हेहिं अम्हेहिं जं किअउं दिट्ठउं बहुअ-जणेण । तं तेवड्डुउं समर–भरु निज्जिउ एक्क-खणेण ॥ ३७१ ॥
१५५
ङसिङस्भ्यां तर तुझ तु ॥ ८ । ४ । ३७२ ॥ अपभ्रंशे युष्मदो ङसिङस्भ्यां सह तउ तुज्झ तुभ्र इत्येते त्रय आदेशा भवन्ति ॥ तउ होन्तर आगदो । तुज्झ होन्तउ आगो । होन्तर आगो || ङसा |
तउ गुण - संपइ तुज्झ मदि तु अणुत्तर खन्ति ।
जइ उप्पत्तिं अन्न जण महि - मंडलि सिक्खन्ति ॥ ३७२ ॥ भ्यसाम्भ्यां तुम्हहं || ८|४|३७३ ॥
अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो भवति ॥ तुम्हहं होन्तउ आगदो | तुम्हां केरडं धणु ॥ ३७३ ॥ तुम्हासु सुपा || ८|४ | ३७४ ॥ अपभ्रंशे युष्मदः सुपा सह
तुम्हासु इत्यादेशो भवति ॥ तुम्हासु
ठि ॥ ३७४ ॥
सावस्मदो हउ || ८ | ४ | ३७५
॥ अपभ्रंशे अस्मदः सौ परे हउं इत्यादेशो भवति ।। तसु हउं कलिजुग दुल्हो || ३७५ ॥
जस् - शसोरम्हे अम्हई || ८|४|३७६ ॥
अपभ्रंशे अस्मदो जसि शसि च परे प्रत्येकम् अम्हे अम्हईं इत्यादेशौ भवतः ॥