SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिसहितम् ङेर्हि || ८ | ४ | ३५२ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य ङे: सप्तम्येकवचनस्य हि इत्यादेशो भवति ॥ सू. ८-४-३५७ ] १५१ वायसु उड्डावन्तिअए पिउ दिट्ठउ सहसति । अद्धा वलया महिहि गय अद्धा फुट्ट तडत्ति ॥ ३५२ ॥ जस - शसोरिं ॥ ८ । ४ । ३५३ ॥ अपभ्रंशे क्लीबे वर्तमानान्नाम्नः परयोर्जस् - शसोः इं इत्यादेशो भवति ॥ कमलई मेल्लवि अलि–उलई करि - गण्डाई महन्ति । अलहमेच्छण जाहं भलि ते णवि दूर गणन्ति ॥ ३५३ ॥ कान्तस्यात उं स्यमोः ॥ ८ । ४ । ३५४ ॥ स्वर् अपभ्रंशे क्लीबे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयोः उं इत्यादेशो भवति ॥ अन्नु जु तुच्छउं तहे धण || भग्ग देक्खिवि निअय बलु बलु पसरिअउं परस्सु । उम्मिल्लइ ससि– रेह जिवँ करि करवालु पियस्सु || ३५४ ॥ सर्वादेर्डसे || ८|४| ३५५ ।। अपभ्रंशे सर्वादेरकारान्तात्परस्य ङसेह इत्यादेशो भवति ॥ जहां होत आगदो । तहां होन्तउ आगदो । कहां होन्तउ आगदो ॥ ३५५॥ किमो डि वा || ८|४|३५६ ॥ अपभ्रंशे किमोकारान्तात्परस्य ङसेर्डिहे इत्यादेशो वा भवति ॥ जइ तो तुट्ट नेहडा मई सहुं नवि तिल - तार । तं किहे वङ्केहिं लोअणेहिं जोइज्जउं सय-वार ॥ ३५६ ॥ ङेहिं || ८|४|३५७ ॥ अपभ्रंशे सर्वादेरकारान्तात्परस्य ङे: सप्तम्येकवचनस्य हिं इत्यादेशो भवति ॥ जहिं कपिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तहिं तेइ भड-घड़ - निवहि कन्तु पयासइ मग्गु | एक्कहिं अक्खिहिं सावणु अन्नहिं भद्दवउ ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy