SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४८ प्राकृतव्याकरणम् [सू. ८-४-३३८, जो गुण गोवइ, अप्पणा पयडा करइ परस्सु । तसु हउं कलि-जुगि दुल्लहहो बलि किज्जलं सुअणस्सु ॥ ३३८ ॥ आमो हं ॥ ८ । ४ । ३३९ ॥ अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति । तणहं तइजी भङ्गि नवि तें अवड-यडि वसन्ति । अह जणु लग्गि वि उत्तरइ अहं सह सई मजन्ति ॥ ३३९॥ . . हुं चेदुद्भयाम् ॥ ८।४ । ३४० ॥ अपभ्रशे इकारोकाराभ्यां परस्यामो हुं हं चादेशौ भवतः । दइवु घडावइ वणि तरुहुं सउणिहं पक्क फलाई। सो वरि सुक्खु पइ णवि कण्णाहिं खल-वयणाई । प्रायोधिकारात् क्वचित्सुपोपि हुँ। धवलु विसूरइ सामिअहो गरुआ भरु पिक्खेवि । हउं कि न जुत्तउ दुहुँ दिसिहिं खण्डई दोणि करेवि ॥ ३४० ॥ उसि-भ्यस्-डीनां हे-हुं-हयः ॥८।४ । ३४१॥ अपभ्रंशे इदुद्भयां परेषां ङसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुँ हि इत्येते त्रय आदेशा भवन्ति । उसे । गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु । घरु मेल्लेप्पिणु माणुसहं तो वि न रुच्चइ रन्नु ॥ भ्यसो हुँ । तरुहुं वि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति । सामिहुं एत्तिउ अग्गल आयरु भिच्चु गृहन्ति ॥ डेहि । अह विरल-पहाउ जि कलिहि धम्मु ॥ ३४१ ॥ आट्टो णानुस्वारौ ।। ८।४।३४२ ॥ अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्वारावादेशौ - भवतः ॥ दइएं पवसन्तेण ॥ ३४२ ॥ । एं चेदुतः ॥ ८।४।३४३॥ . 'अपभ्रंशे इकारोकाराभ्यां परस्य टावचंनस्य एं चकारात् णानुस्वारौ- च भवन्ति ॥ एं।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy