SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १४६ प्राकृतव्याकरणम् [सू. ८-४-३२९ लेह ॥ गरि । गोरि ॥ प्रायोग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते तस्यापि क्वचित्प्राकृतवत् शौरसेनीवच्च कार्यं भवति ॥ ३२९ ॥ स्यादौ दीर्घ-हस्वौ ॥ ८।४।३३० ॥ .: अपभ्रंशे नाम्नोन्त्यस्वरस्य दीर्घ-हस्वौ स्यादौ प्रायो भवतः ॥ सौ ॥ • | ढोल्ला सामला धण चम्पा-वण्णी । णाइ सुवण्ण-रेह कस-वट्टर दिण्णी । आमन्व्ये । ढोल्ला मई तुहुं वारिया मा कुरु दीहा माणु । निदए गमिही रत्तडी दडवड होइ विहाणु ॥ स्त्रियाम् ॥ बिट्टीए मइ भणिय तुहुं मा करु वङ्की दिहि । पुत्ति सकण्णी भल्लि जिव मारइ हिअइ पइहि ।' जसि ॥ एइ ति घोडा एह थलि एइ ति निसिआ खग्ग । एत्यु मुणीसिम जाणीअइ जो नवि वालइ वग्ग ॥ . एवं विभक्त्यन्तरेष्वप्युदाहार्यम् ॥ ३३० ॥ स्यमोरस्योत् ॥ ८।४ । ३३१ ॥ अपभ्रंशे अकारस्य स्यमोः परयोः उकारो भवति । दहमुहु भुवण-भयंकरु तोसिअ-संकरु णिग्गउ रह-वरि चडिअउ । चउमुहु छंमुहु झाइवि एक्काहिं लाइवि णावइ दइवें घडिअउ ॥३३१॥ सौ पुंस्योद्वा ॥ ८ । ४ । ३३२ ॥ अपभ्रंशे पुल्लिङ्गे वर्तमानस्य नाम्नोकारस्य सौ परे ओकारो वा भवति । अगलिअ-नेह-निवट्टाहं जोअण-लक्खुवि जाउ । वरिस-सएण वि जो मिलइ सहि सोक्खहं सो ठाउ । पुंसीति किम् । अङ्गहिँ अङ्गु न मिलिउ हलि अहरें अहरु न पत्तु ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy