SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिसहितम् दून- त्थूनौ ट्वः ॥ ८ । ४ । ३१३ ॥ पैशाच्यां ष्ट्वा इत्यस्य स्थाने धडून त्थून इत्यादेशौ भवतः । पूर्वस्थापवादः । नध्दून । नत्थून । तडून । तत्थून ॥ ३१३ ॥ र्य-न-टां रिय- सिन-सटाः क्वचित् ॥ ८ । ४ । ३१४ ॥ पैशाच्यां स्रष्टां स्थाने यथासंख्यं रिय सिन सट इत्यादेशाः कचित् भवन्ति । भार्या । भारिया । स्नातम् । सिनातं । कष्टम् । कसटं । क्वचि - दिति किम् । सुज्जो । सुनुसा | तिट्ठा ॥ ३९४ ॥ सु. ८-४-३२० ] १४३ क्यस्येय्यः ।। ८ । ४ । ३१५ ॥ पैशाच्यां क्यप्रत्ययस्य इय्य इत्यादेशो भवति । गिय्यते । दिव्यते । रमिय्यते । पठिय्यते ॥ ३१५ ॥ कृगो डीरः ।। ८ । ४ । ३१६ ॥ पैशाच्यां कृगः परस्य क्यग्य स्थाने डीर इत्यादेशो भवति । पुधुमतंसने सव्वस्स व सम्मानं कीरते || ३१६ ॥ यादृशादेर्दुस्तिः || ८|४|३१७ ॥ पैशाच्यां यादृश इत्येवमादीनां दृ इत्यस्य स्थाने तिः इत्यादेशो भवति । यातिसो । तातिसो । केतिसो । एतिसो | भवातिसो | अज्ञातिसो । म्हातसो । अम्हातसो ॥ ३१७ ॥ इचेचः॥ ८।४।३१८॥ 1 पैशाच्यामिचेचोः स्थाने तिरादेशो भवति ॥ वसुआति । भोति । नेति । तेति ॥ ३१८ ॥ आत्तेश्च ||८|४|३१९॥ पैशाच्यामकारात्परयोः इचेचोः स्थाने तेश्चकारात् तिश्चादेशो भवति ॥ लपते । लपति । अच्छते । अच्छति । गच्छते । गच्छति । रमते । रमति । आदिति किम् । होति । नेति ॥ ३१९ ॥ 1 भविययेय एव || ८|४|३२० ॥ पैशाच्यामिचेचोः स्थाने भविष्यति एय्य एव भवति न तु स्सिः ॥ तं तद्धून चिंतितं रञ का एसा हुवेय्य ॥ ३२० ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy