SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ प्राकृतव्याकरणम् [सू. ८-४-१६३ अवज्जसइ । उक्कुसइ । अक्कुसइ । पञ्चड्डइ । पच्छन्दइ। णिम्महई । णीइ । णीणइ । णीलुक्कइ । पदअइ । रम्भइ । परिअल्लई । वोलई । परिअलइ । णिरिणासइ । णिवहइ । अवसेहइ । अवहरइ । पक्षे । गच्छइ ॥ हम्मइ । णिहम्मइ । णीहम्मइ । आहम्मइ । पहम्मइ इत्येते तु हम्म गतावित्यस्यैव भविष्यन्ति ॥ १६२ ॥ आङा अहिपच्चुअः ।। ८।४।१६३ ।। ___ आडा सहितस्य गमेः अहिपच्चुअ इत्यादेशो वा भवति ॥ अहिपच्चुअइ । पक्षे । आगच्छइ ॥ १६३ ॥ समा अभिडः ॥८।४।१६४ ॥ समा युक्तस्य गमेः अभिड इत्यादेशो वा भवति ॥ अभिडइ । संगच्छई ॥१६४ ॥ अभ्याङोम्मत्थः ॥ ८।४।१६५ ।। __ अभ्याड्भ्यां युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति ॥ उम्मथइ । अब्भागच्छइ । अभिमुखमागच्छतीत्यर्थः ॥ १६५ ॥ पत्याङा पलोट्टः ॥ ८।४।१६६॥ ... प्रत्याड्भ्यां युक्तस्य गमेः पलोट्ट इत्यादेशो वा भवति ॥ पलोट्टई । पञ्चागच्छइ ॥ १६६ ॥ शमः पडिसा-परिसामौ ॥ ८।४।१६७॥ शमेरेतावादेशौ वा भवतः ॥ पडिसाइ । परिसामई । समई ॥१६७॥ रमेः संखुड्ड-खेड्डोब्भाव-किलिकिञ्च-कोट्टम-मोट्टाय-णीसर वेल्लाः ॥ ८।४।१६८ ॥ .. , रमतेरेतेष्टादेशा वा भवन्ति ॥ संखुड्डइ । खेड्डइ । उम्भावइ । किलिकिचई । कोट्टमइ । मोट्टायइ । णीसरइ । वेल्लइ । रमइ ॥ १६८ ॥ ___ पूरेरग्घाडाग्यवोध्दुमाधुमागुमाहिरेमाः ॥ ८।४ । १६९ ॥ __ पूरेरेते पञ्चादेशा वा भवन्ति ॥ अग्घाडइ । अग्धवइ । उध्दुमाइ । अङ्गुमइ । अहिरेमइ । पूरइ ॥ १६९ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy