SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सू. ८ -४ -१४४ ] स्वोपज्ञवृत्तिसहितम् निषेधेर्हकः || ८|४ | १३४ ॥ निषेधतेर्हक्क इत्यादेशो वा भवति || हक्क | निसेहइ ॥ १३४ ॥ क्रुर्जूरः || ८|४|१३५ || क्रुधेर्जूर इत्यादेशो वा भवति || जूर | कुझइ || १३५ ॥ जनो जा - जम्मौ || ८|४|१३६ || जायतेर्जा जम्म इत्यादेशौ भवतः ॥ जाअ जम्मइ ॥ १३६ ॥ तनेस्तड तड्ड-तड्डव-विरलाः || ८|४|१३७ ॥ तनेरेते चत्वार आदेशा वा भवन्ति ॥ तड । तड्डड् । तड्डुवइ । विरल्लइ | तण || १३७ ॥ ११९ तुपस्थिप्पः || ८ । ४ । १३८ ॥ तृप्यतेस्थिप्प इत्यादेशो भवति || थप्पड़ || १३८॥ उपसर्पेरल्लिअः ।। ८ । ४ । १३९ ।। उपपूर्वस्य सृपेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति || अलिअइ । उवसप्प ॥ १३९ ॥ संतपेर्झङ्खः ॥ ८ । ४ । १४० ॥ संतपेर्झड्ङ्ख इत्यादेशो वा भवति || झङ्खइ । पक्षे | संतप्पइ ॥ १४० ॥ व्यापेरोअग्गः || ८ | ४ । १४१ ॥ व्याप्नोतेरोअग्ग इत्यादेशो वा भवति || ओअग्गइ | वावे || १४१ || समापेः समाः ॥ ८ । ४ । १४२ ॥ समानोतेः : समाण इत्यादेशो वा भवति ॥ समाणइ । समावेइ ॥ १४२ ॥ क्षिपेर्गलत्थाडुक्ख-सोल्ल-पेल्ल-गोल छुह-हुल- परी - घत्ताः ॥ ८|४|१४३॥ क्षिपेरेते नवादेशा वा भवन्ति ॥ गलत्थइ । अड्डक्खइ | सोल्लइ | पेल्लइ | गोल्लइ । ह्रस्वत्वे तु णुल्लइ । छुहइ । हुलइ । परीइ । वत्तइ | खिवइ ॥ १४३ ॥ उत्क्षेिपर्गुलगुञ्छेत्थङ्घालत्थोन्भुत्तोस्सिक - हक्खुवाः || ८|४ | १४४ ॥ उत्पूर्वस्य क्षिपेरेते षडादेशा वा भवन्ति ॥ गुलगुञ्छइ । उत्थङ्घइ । अल्लत्थइ | उब्भुत्तइ | उस्सिकइ । हक्खुवइ । उक्खव ॥ १४४ ॥ -
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy