SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सू. ८-४-६३] स्वोपज्ञवृत्तिसहितम् १११ निलीडेर्णिलीअ-णिलुक्क-णिरिग्घ--लुक्क-लिक्क-ल्हिक्काः ॥८।४।५५॥ निलीङ एते षडादेशा वा भवन्ति ।। णिलीअइ । णिलुक्कइ । णिरिग्घइ । लुक्कड़ । लिक्कइ । ल्हिक्कइ । निलिज्जइ ॥ ५५ ॥ विलीडेर्विरा ॥ ८।४ । ५६ ॥ विलीडेर्विरा इत्यादेशो वा भवति ॥ विराइ । विलिज्जइ ॥ ५६ ॥ ___ रुते रुञ्ज--रुण्टौ ।।८।४ । ५७ ॥ रौतेरेतावादेशौ वा भवतः ॥ रुञ्जइ । रुण्टइ । रवइ ॥ ५७ ॥ श्रूटेहणः ॥ ८।४। ५८॥ शृणोतेर्हण इत्यादेशो वा भवति ॥ हणइ । सुणइ ॥ ५८ ॥ धूगेधुवः ॥ ८।४। ५९॥ धुनोतेधुंव इत्यादेशो वा भवति ॥ धुवइ । धुणइ ॥ ५९॥ भुवे)--हुव--हवाः ॥ ८ । ४।६०॥ भुवो धातोर्हो हुव हव इत्येते आदेशा वा भवन्ति ॥ होइ । होन्ति । हुवइ । हुवन्ति । हवइ । हवन्ति ॥ पक्षे । भवइ । परिहीण-विहवो । भविडं । पभवइ । परिभवइ । संभवइ ॥ क्वचिदन्यदपि । उन्मुअइ । भत्तं ॥ ६० ॥ अविति हुः ॥ ८।४ । ६१ ॥ विद्वर्जे प्रत्यये भुवो हु इत्यादेशो वा भवति ॥ हुन्ति । भवन् । हुन्तो । भवितीति किम् । होइ ॥ ६१ ॥ पृथक्--स्पष्टे णिव्वडः ॥ ८।४।६२ ॥ पृथक्भूते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति ॥ णिव्वडइ । पृथक् स्पष्टो वा भवतीत्यर्थः ॥ ६२ ॥ प्रभौ हुप्पो वा ॥ ८ । ४ । ६३ ॥ प्रभुकर्तृकस्य भुवो हुप्प इत्यादेशो वा भवति ॥ प्रभुत्वं च प्रपूर्वस्यैवार्थः । अङ्गे चिअ न पहुप्पइ । पक्षे । पभवेइ ॥६३॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy