SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सू. ८-३-१५७ ] स्वोपज्ञवृत्तिसहितम् ९९ एति । कारेइ । खामेइ || लुकि । कारिअं । खामिअं । कारीआइ । ख़ामीअइ । कारिज्जइ । खामिज्जइ । अदेलुकीति किम् । कराविअं । करावी अइ | कराविज्जइ || आदेरिति किम् । संगामेइ । इह व्यवहितस्य मा भूत् ॥ कारिअं । इहान्त्यस्य मा भूत् । अत इति किम् | दूसेइ ॥ केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्ति । कारावेइ । हासाविओ जो सामलीए ॥ १५३ ॥ मौवा || ८ | ३ | १५४ ॥ अ आ इति वर्तते । अदन्ताद्धातो परे अत आत्वं वा भवति ॥ सामि । समि || जाणामि । जाणमि । लिहामि लिहमि || अत इत्येव । होमि ॥ १५४ ॥ इच्च मो- मु- मे वा ॥ ८ । ३ । १५५ ॥ अकारान्ताद्धातोः परेषु मोमुमेषु अत इत्वं चकाराद् आत्वं च वा भवतः ॥ भणिमो भणामो । भणिमु भणामु । भणिम भणाम | पक्षे | भंणमो । भणमु । भणम || 'वर्तमाना - पञ्चमी - शतृषु वा' ( ८-३-१५८ ) इत्येत्वे तु भणेमो । भणेमु । भणेम ॥ अत इत्येव । ठामो । होमो ॥ १५५ ॥ क्ते ।। ८ । ३ । १५६ 1 ते परतत इत्त्वं भवति ॥ हसिअं । पढिअं नविअं । हासिअं । घाढिअं || गयं नयमित्यादि तु सिद्धावस्थापेक्षणात् । अत इत्येव । झायं । लुअं । हूअं ॥ १५६ ॥ एच्च क्त्वा तुम्-तव्य - - भविष्यत्सु ॥ ८ । ३ । १५७ ॥ क्त्वातुम्तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोत एकारश्चकारादिकारश्च भवति ।। क्त्वा । हसेऊण । हसिऊण || तुम् : तव्य । हसेअव्वं । हसिअव्वं ॥ भविष्यत् । हसेहि इत्येव । काऊ ॥ १५७ ॥ I हसेउं । हसिउं ॥ हसिहिइ || अत
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy