SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १६८ सङ्घपतिचरितापरनामकं . 1. ''॥ ३२७॥ ॥ ३२८ ॥ ॥ ३२९ ॥ ! हिरण्यनाभोऽप्येतस्य स्यन्दनध्वजमच्छिदत् । 'जयसेनोऽलुनात् तस्य, 'ध्वज वर्मा-श्व-सारथीन् क्रुद्धोऽथ दशभिर्बाणैर्जयसेनं जघान सः । मर्माविद्भिरिभं मत्तं, करजैरिव' केसरी अथ धावनं महीसेनो, जयसेन सहोदरः । खंड- धर्मधरो दूरात्, क्षुरप्रेणामुना हतः अनाधृष्टिरथोत्तस्थे, बन्धुद्वयवधक्रुधा । ऊष्मलो दोष्मतां सीमा, सह भीमा-ऽर्जुनादिभिः ॥ ३३०॥ हिरण्यनाभं सक्रोधमनाधृष्टिरयोधयत् । परस्परमढौकन्त, परेऽप्यथ महारथाः आमूलं वैरिनाराचकीलनेन 'स्थिरीकृते । धनुर्युजि भुजि कोऽपि, ननन्द प्रहरन् रथी' सूते हतेऽपि पादाघृतप्राजनरश्मिकः । हयानवाहयत् कोऽपि, युयुधे च द्विषा रथी रथिकः कोऽपि बाणेन, पाणौ वामे कृतक्षते । ध्वजदण्डे धनुर्बद्धा, शरान् साक्षेपमक्षिपत् कस्यापि ' रथिनो बाणा, मेद्यं प्राणाधिका ययुः । अन्तः कृत्ता अपि द्वेषविशिखैर्भुजगा इव ॥ हन्तुमुच्छलितच्छिन्नमौलिरर्धपथे रथी । कोऽपि प्रतिरथं गत्वा, रिपोर्मुण्डमखण्डयत् ॥ ३३१ ॥ ॥ ३३२ ॥ ॥ ३३३ ॥ ॥ ३३४ ॥ ३३५ ॥ ॥ ३३६ ॥ ॥ ३३७ ॥ ॥ ३३८ ॥ ॥ ३४० ॥ $11.38211 '॥ ३४३ ॥ · · समरे विरथो व्यस्त्रश्चक्रवर्तीय कोऽप्यभात् । भग्नस्यात्मरथस्यैव, चक्रमादाय शस्त्रयन् छिन्नेषु कौतुकाद् योक्त्ररश्मिषु द्विषता शरैः । कस्यापि धनुराकृष्टिस्थाम्नाऽभूदुन्मुखो रथः इतः सात्यकिना कृष्णजयार्णवहिमांशुना । जिग्ये भूरिश्रवा भूपो, योक्त्रबद्धगलग्रहात् ॥ ३३९ ॥ star क्रोध, कृतरोधौ परस्परम् । अयुध्येतामनाधृष्टि-हिरण्यपृतनापती अथोद्धृतासि-फलकौ, बलकौतुककारिणौ । उत्सृज्य रथमन्योन्यं, क्रोधाद् वीरावधावताम् ॥ ३४१ ॥ अनाधृष्टिकृपाणेन, सर्पेणेवाथ सर्पता । हिरण्यस्य समं प्राणानिलैः कीर्तिपयः पपे अत्रान्तरे रणोद्धृतधूलीभिरिव धूसरः । अपराब्धौ गतः स्नातुमहामहाय नायकः अर्थाऽऽत्मस्थानमायातौ, सायं व्यूहावुभावपि । कल्प्रान्तविरतौ पूर्व - पश्चिमाम्भोनिधी इवं ॥ ३४४॥ म्यूहयोरनयोर्वीरव्यूहोऽथ रणकौतुकी । चतुर्युगीमिव श्यामाचतुर्यामीममन्यत अथ तद्युद्धकीलालनदीरक्तादिवाम्बुधेः । उदियाय रविः कुप्यत्कान्तादृक्कोणशोणरुक् अथ निजं निजं व्यूहं विरचय्य रणोत्सुकाः । अगर्निषुर्जरासन्ध - जनार्दनचमूचराः " जरासन्धाभिषिक्तोऽथ, शिशुपालश्चमूपतिः । पुरस्कृत्याश्वसैन्यानि प्रचचाल प्रति द्विषम् अनाधृष्टिरथो वाहवाहिनीं स्थिरयन् पुरः । अचस्खलत् खलममुं, सिन्धुपूरमिवाचलः उत्पाट्योत्पाट्य निस्त्रिंश-गदा- पट्टिश- मुद्गरान् । ततो युयुधिरे धीरास्तुरङ्गाश्च जिहेषिरे व्यालोलंत्पादकटकबद्धवधग्रहोत्थितम् । भ्रष्टं कोऽपि समित्यश्ववारमारोहयद्धयः छिन्नाग्रपादतुण्डोऽपि, कोऽप्यश्वः समरान्तरात् । ॥ ३४५॥ ॥ ३४६ । ॥ ३४७ ॥ ॥ ३४८ ॥ ॥ ३४९॥ ॥ ३५० ॥ ॥ ३५१ ॥ 'ना ३५२॥ ' क्रामन् पाश्चात्यपादाभ्यामाचकर्ष निषादिनम् खुरमित्रोटयन्नत्रावलीं द्विड्ङ्घातनिःसृताम् । कोऽप्यश्वः समरेऽधावत्, स्वसादिमनसा समम् ॥ ३५३ ॥ 'छिन्नमौली द्विषा कौचित्, तुरङ्गम-तुरङ्गिणौ । प्रधावने च घाते च स्पर्धयेव न निर्वृतौ ॥ ३५४ ॥ 'अश्वः कोऽप्युरसाऽऽहत्य, साश्ववारान् पुंरो हरीन् । धावन्नपातयद् युद्धश्रद्धां च निजसादिनः ॥ ३५५ ॥ 4 31 . }: # : १ नोऽच्छिनत् तस्य, खंता० सं० ॥ तो व सं० ॥ ५'वीरा' [सं० ॥ " 2018 3 [ त्रयोदशः : S ' २ निजनिजव्यू' खता० ॥ ३ 'त्य च सै' सं० ॥ ï 5
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy