SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ . १५४ : ... सवपतिचरितापरनामक. . . . . . . . . . डावाम .: तत् पीते वाससी मुक्तामालां मुकुट-कौस्तुभौ । गरुडाङ्क रथं शाई, धन्व, कौमोदकी गदाम् ॥,२२२ ॥ . . अक्षय्यबाणौ शरधी, नन्दकासिं च विष्णवे । ददौ श्रीदोऽथ रामाय, वनमालां, हलं धनुः ॥ २२३ ॥ । तालवज रथ तूणी, मुशलं नीलवाससी । अर्हाणि च दृशाहेभ्यो, रत्नान्याभरणानि च ॥ २२१ ॥ मत्वाऽथ सदवो युद्धे, बलवन्तं बलानुजम् । अपरोदधिपर्यन्तेऽभ्यषिञ्चन् हर्षनिर्भराः ॥ २२५ ॥ .".: स्थावारुह्य सिद्धार्थ-दारुकाभिधसारथी । प्रविष्टावुत्सवोदामां, राम-दामोदरौ पुरीम् .. ॥ २२६ ॥ __ आसेदुः सदनान्यथो निज़निजान्येते जवाद् यादवा, , . . . . .... यक्षाधीश्वरदर्शितानि, मणिभिः क्लप्सानि लक्ष्मीमयः । .:: रत्नस्तम्भतलाप्तिप्रतिकृतीन यत्रावलोक्य प्रभून्, . मुह्यन्तः प्रणमन्ति जल्पितरवैत्विा परं सेवकाः ॥ २२७ ॥ ।। इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनान्नि . श्रीसङ्घपतिचरिते लक्ष्म्यके महाकाव्ये कृष्णराज्यवर्णनो, ..... नाम द्वादशः सर्गः॥ शश्वच्चलाऽपि किल कृष्णमुखं कृपाणे, . 'पाणौ सरोजमुखमिन्दुसुखं मुखे च । भद्रेभकुम्भसुखमंसयुगे च लब्ध्वा, लक्ष्मीः स्थिराऽजनि चिरादिह वस्तुपाले ॥ ग्रन्थानम् २३१ । उभयम् ४१७४ ॥ १ उभर्य ४२४९ पाता. . ''
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy