SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सर्ग: धर्माभ्युदयमहाकाव्यम्। १११ अथ स्वस्वपुरं प्रापुः, प्रीताः सर्वेऽपि खेचराः। हर्षमुत्कर्षयन्तोऽन्तः, स्तुत्या. चित्रगतेस्तया ॥ १४६ ॥ श्रीसरा-ऽनङ्गसेनाभ्यामादिष्टो गणकस्ततः । निश्चिकाय विवाहाय, रागिणोदिनमेतयोः ॥ १४७ ॥ विवाह रत्नवत्याऽथ, सूरचित्रगति सुतम् । राज्ये न्यस्य समं विद्युन्मत्या व्रतमुपाददे ॥ १४८ ॥ स जीवं धनदेवस्य, बन्धुं नाम्ना मनोगतिम् । धनदत्तस्य चपलगतिं च मुदमानयत् ॥ १४९ ॥ मृतस्य मणिचूडस्य, स्वसामन्तस्य नन्दनौ । विभज्य विभवं राज्ञा, शशि-सूरौ च तोषितौ ॥ १५०॥ एकद्रव्याभिलाषेण, कदाचिद् युध्यतोस्तयोः । मृतयोर्तिया राजा, वैराग्यं हृदि मेजिवान् ॥ १५१ ॥ साई स्वकीयबन्धुभ्यां, वध्वा च वसुधाधवः । सूरेदमधराद् भेजे, व्रतं खड्गामतीव्रतम् ॥ १५२ ॥ पुरं पुरन्दरो नाम, पुरन्दरपराक्रमः । अपालयन्नृपालस्य, तस्य सूनुरनूनधीः ॥ १५३॥ पादपोपगमं कृत्वा, प्राप चित्रगतिः कृती । माहेन्द्रकल्पे देवत्वममुप्रभुनिमप्रभः ॥१५४ ।। अस्ति प्रत्यग्विदेहेषु, देशः पद्माख्यया महान् । यत्र प्रामाऽन्नराशीनां, शैलानामपि नान्तरम् ॥ १५५॥ पुरं सिंहपुरं तत्र, विद्यते विदितं भुवि । सौधाग्रस्त्रीमुखाब्जानां, यनेन्दुर्दासवत् पुरः ॥१५६ ॥ हरिणन्दीति तत्रासीदवनीपालपुङ्गवः । विभाति यत्प्रतापस्य, तप्तांशुः प्रतिहस्तकः ॥१५७ ।। स भेजे वल्लभामर्थिप्रियदः प्रियदर्शनाम् । यस्याः शस्यौ रति-प्रीत्योः, केलिशैलरुचौ कुचौ ॥ १५८ ।। सोऽयं चित्रगतेर्जीवश्युत्वा माहेन्द्रकल्पतः। अपराजितनामाऽभूदुप्रधामा तदङ्गजः ॥ १५९ ।। सखा विमलबोधाख्यस्तस्याभवदमात्यः । सहचारी सदा भानोरिव रश्मिसमुच्चयः ॥ १६० ॥ वाहाभ्यां वाहितावेतौ, वाघालीक्रमणेऽन्यदा । देशे दवीयसि गतावरण्ये पुण्यविक्रमौ ॥१६१ ॥ तत्रावतीर्य तौ वीर्यविनिर्जितपुरन्दरौ । निन्यतुस्तोयतीरेषु, तृषार्च तुरगद्वयम् ॥१६२॥ अथ श्लथीकृताबन्धौ, विपन्नौ तौ तुरङ्गमौ । देशान्तरविहारश्रीनेत्रे इव तदा तयोः ॥१६३ ॥ अथ तत्र स्थितावेतौ, निराशौ गलितश्रियौ । कलुषो कलिमाहात्म्यान्न्यायधर्माविवाङ्गिनौ ॥ १६४ ॥ अत्रान्तरे नरः कोऽपि, हन्ये हन्ये वदन्निदम् । प्रदत्ताभयदानेन, कुमारेण स्थिरीकृतः ॥ १६५ ॥ स्थितो यावदसौ तत्र, तावदारक्षकाः क्षणात् । हत हतेति जल्पन्तोऽभ्याययुर्ययुवेगतः ॥ १६६ ॥ ततः समं कुमारेण, वधवारणकारिणा । तदाऽऽरक्षकसैन्यं तत् , पारेभे युद्धमुद्धतम् ॥१६७ ॥ करवालः कुमारस्य, ततो दलयतो रणे । बलस्यास्य प्रभावाब्धिमगस्तिरिव पीतवान् ॥१६८ ॥ अथ ते व्यथितास्तेन, कुमारेणोद्भटा भटाः । आशु विज्ञापयामासुर्वलित्वा भूभुजं निजम् ॥ १६९ ॥ तदाऽऽरक्षप्रतिक्षेपोद्दीप्रकोपः स भूपतिः । सनाथां दण्डनाथेन, प्राहिणोदसमां चमूम् ॥१७० ॥ खगलेखा कुमारस्यावलेपजलधेस्ततः । इमां पराङ्मुखीचक्रे, वाहिनीमतुलत्वराम् ॥१७१ ॥ अथ स्वयमयं राजा, समारुह्य मतङ्गजम् । सङ्ग्रामाय समारेभे, संरम्भ क्रोधदुर्धरः ॥ १७२ ॥ मन्त्रिपुत्रं कुमारोऽपि, व्यापार्य नररक्षणे । आरुरोह रणायोग्रमभिमानमतगजम् ॥ १७३ ॥ नृपाङ्गजभुजेनाभादसिलेखा विकम्पिता । शिखेव मुक्ता वातास्ता, विरोधिवघसन्धया ॥ १७४ ॥ तद्भुजस्य यमस्येव, रोमाञ्चैर्मचकद्युतेः । संहरन्ती रिपून् कृष्टा, जिह्ववासिलता वभौ ॥१७५ ॥ मनो मन्त्री भुजे मित्रं, मानो धनमसिबलम् । इति वीरो विजग्राह, स युक्तं सह भूभुजा ॥ १७६ ॥ १ चमद्भुतम् खंता० ॥ ..
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy