SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सङ्घपतिचरितापरनामक , “[पञ्चमः सर्गः माघकृष्णत्रयोदश्यां, पूर्वाहेऽभीचिगे विधौ । समाहितमनाः काययोगे स्थित्वाऽथ बादरे ॥ १३७ ॥. अरौत्सीद् बादरौ 'शब्द-चित्तयोगी जगद्गुरुः । कायस्य बादरं योग, सूक्ष्मेणैव रुरोध सः ।। १३८ ॥ क्षिप्तसूक्ष्मतनूयोगं, सूक्ष्मक्रियमिति क्रमात् । तार्तीयीकं स तीर्थेशः, शुक्लध्यानमसाधयत् ॥ १३९॥ ततश्चतुर्थमुच्छन्नक्रियं 'ध्यानमशिनियत् । पञ्चहस्वाक्षरोच्चारकालमालम्बनातिगम् ॥ १४ ॥ प्रक्षीणाशेषकर्मोघः, संत्यक्ततनुपश्चकः । स्वभावसिद्धोद्धंगतिालावहजुनाऽध्वना । १४१॥ अस्पृष्टांकाशगमनः, सिद्धानन्तचतुष्टयः । 'एकेन समयेनाऽऽप, मुक्तिलक्ष्मीक्तंसताम् ॥ १४२ गा या युग्मम् ॥ . . . . क्षपकश्रेणिमारुह्य, परेऽपि परमर्षयः । तदा दश सहस्राणि, मुक्ति प्रभुवदभ्यगुः' ॥१४३ ॥ प्रथममयमुदारां प्राप्य सम्यक्त्वलक्ष्मी, तदनु मनुजवर्ग-स्वर्गसाम्राज्यलक्ष्मीम् । । अथ निरुपमसम्यग्ज्ञान-चारित्रलक्ष्मी, . . . भुवनपतिरवाप श्रायसी शर्मलक्ष्मीम् ॥ १४४ ॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि ।। श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीशत्रुञ्जयमहातीर्थोत्पत्ति#. : ' श्रीऋषभस्वामिनिर्वाणवर्णनो नाम पञ्चमः सर्गः॥ । .. श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, काम यशांसि कवयन्तु वयं तु नैव । । येनेन्द्रमण्डपकृतोऽस्य यशप्रशस्ति___रस्त्येव शक्रहृदि शैलशिलाविशाले ॥१॥ ॥ ग्रन्थानम् १४९ । उभयम् १४९८ ॥ .. - - १ १५० ।'उभयम् १४८५ 'इति पाता० . . . . . .
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy