SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सर्गः ] धर्माभ्युदयमहाकाव्यम् । ५३ अथ प्रणम्य तीर्थेशं, ययौ दिवि दिवस्पतिः । भरतस्तु विनीतायां, पुर्यां धुर्यो मनस्विनाम् ॥ ५२ ॥ अन्यतो विजहाराथ, प्रभुरष्टापदाचलात् । निर्दम्भं लम्भयन् लक्ष्मी, पुराम्भोजानि भानुवत् ५६ ॥ I ॥ ५९ ॥ ॥ ६० ॥ भक्तोऽपि रतो धर्मे, श्राद्धानाहूय भूरिशः । इदं जगाद भोक्तव्यं, भवद्भिर्मम मन्दिरे क्रियासु कृषिमुख्यासु, कार्य चेतोऽपि न क्वचित् । भवद्भिः केवलं भाव्यं, धर्मकर्मैककर्मठैः इदं च पाठ्यं निःशाठ्यं, भोजनान्ते मैदग्रतः । वर्तते भीर्भवान् जिग्ये, ततो मा हन मा हन ॥ मत्वेदमथ ते श्राद्धा, भवने तस्य भुञ्जते । पठन्ति च वचस्तत् ते, सम्मोहगरगारुडम् प्रमादी मेदिनीशोऽपि, मग्नो रतिमहानदे । नित्यमाकर्ण्य तद् वाक्यं, विचिन्तयति किञ्चन अहं केन जितो? ज्ञातं, कषायैस्तेभ्य एव भीः । वर्तते दुर्घरा तेन, न घात्याः प्राणिनो मया नित्यं ते स्मारयन्तीति, नीतिशक्राय चक्रिणे । विरागसागरोल्लासनिशाकरनिभं वचः प्रमादपादपाकीर्णे, तस्मिन् भरतभूभृति । पावनैस्तगिरां पूरैर्धर्मध्यानानलोऽज्वलत् श्राद्धा-ऽश्राद्धाविवेकज्ञैस्तदाऽध्यक्षैर्निवेदिते । चक्री चक्रे परीक्षां तदणु-शिक्षा-गुणव्रतैः श्रावकाणां तदा चक्रे, निर्व्यूढानां परीक्षणे । रेखात्रयं स काकिण्या, रत्नत्रितयसूचकम् स्वाध्यायहेतवे तेषां वेदानार्यान् नृपार्यमा । स चकार परार्था हि, प्रवृत्तिः स्यान्महात्मनाम् ॥ अश्वान्तरेऽस्य तीर्थस्य, व्यवच्छेदे कदाग्रहात् । अनार्यत्वममी मोहान्मिथ्यात्वं च प्रपेदिरे इतश्च भगवानष्टापदमापदमंहसाम् । आययाविति विज्ञाय, वन्दितुं गतवान् नृपः नत्वा तत्र जगन्नाथं, प्राञ्जलिर्जगतीपतिः । कथां शलाकापुरुषत्रिषष्टेरपि सोऽशृणोत् अथ विज्ञपयामास, स्वामिनं भरतेश्वरः । ॥ ६१ ॥ ॥ ६२ ॥ ॥ ६३ ॥ ६४ ॥ ॥ ६५ ॥ ॥ ६६ ॥ ॥ ६७ ॥ अस्यां सभायां कोऽप्यस्ति, प्रभो ! भावी समस्त्वया ? अथ प्रथमतीर्थेशः, प्रोवाच भरतेश्वरम् । यस्त्वत्पुत्रोऽग्रहद्दीक्षां मरीचिर्मत्पुरः पुरा स दीक्षाभारमुद्वोढुमशक्तः सुखलालसः । छत्रमावारकं चित्रत्, कर्म मूर्त्तमिवात्मनः सकषायोऽहमित्युच्चैः, कषायवस॑नान्वितः । त्रिदण्डदण्डितश्चाहमिति दण्डत्रयं वहन् न स्वभावसुगन्धोऽहमिति श्रीखण्डमण्डितः । पारिव्राज्यं किलाऽऽदत्त, नोलच्या भवितव्यता ॥ ७२ ॥ ॥ ७१ ॥ ॥ ५३ ॥ ॥ ५४ ॥ ५५ ॥ ॥ ॥ ५७ ॥ ॥ ५८ ॥ ॥ ६८ ॥ ॥ ६९ ॥ ॥ ७० ॥ ॥ विशेषकम् ॥ ततोऽनुपदिकोऽस्माकं, विहरन्नेष भूपते ! । नवीनरुचिभिर्लोकैः, पृष्टो धर्ममवोचत महाव्रतानि पञ्च स्युः, श्रमणानां महात्मनाम् । मुख्यो - मोक्षस्य मार्गोऽयमशक्तौ श्रावको भवेत् अणुव्रतानि पञ्च स्युः, सप्त शिक्षात्रतानि च । श्राद्धेन पालनीयानि, यदीच्छाऽनुपमे सुखे प्रतिबुद्ध्याथ तन्मध्यात्, संसारोद्वेगशालिनः । श्राद्धानामथ साधूनामयाचन्त व्रतानि ये स तानाह ततानामशतो हीडशे व्रते । पारिव्राज्यमिदं मन्दमतिस्तद् गच्छत प्रभुम् ॥ ७३ ॥ || 08 || ॥ ७५ ॥ ॥ ७६ ॥ 1100 11 १ भूयसः खेता० पाता० ॥ २ ममा पाता० ॥ ३ वर्धते संता० पाता० ॥ खेता० पाता० ॥ ५ अणु - शिक्षाव्रतैश्चक्रे, परीक्षां भरतोऽन्यदा इतिरूपमुत्तराधे पाता ● ॥ ६ 'रताधिपम् खंता० 'पाता• ॥ ७ मुमुक्षोर्मोक्षमार्गो संता० ॥ ४ व
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy