SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [वतीयः ३४ सङ्घपतिचरितापरनामकं प्रविश्य पूर्वद्वारेण, नत्वा तीर्थं च तीर्थकृत् । सिंहासनमलञ्चक्रे, दक्षिणः सप्रदक्षिणम् ॥३०४ ॥ यथास्थानं निविष्टेषु, समालोकेषु वासवः । गत्वाऽन्तरुत्तरद्वारा, चकार त्रिः प्रदक्षिणम् ॥३०५ ॥ अथ स्तुत्वा नमस्कृत्य, कृतकृत्यः सुरेश्वरः । प्रभोरुपासनाहेतोरासन्नासनमासदत् । ॥३०६ ॥ इतश्च भरतो भक्तिभरतो मातरं पितुः । तदाऽगमन्नमस्कर्तुं, स्वकुलस्येव देवताम् ॥ ३०७ ॥ तां च पुत्रवियोगेन, श्रवदश्रुपयःप्लवैः । उन्मीलन्नीलिकालुप्तदर्शनां जननीं प्रभोः। ॥३०८॥ .. . पौत्रो ज्यायानयं मातर् !, नमति त्वत्पदाम्बुजम् । विज्ञप्यैवं नमस्कृत्य, भरतः पुरतोऽभवत् ॥३०९ ॥ युग्मम् ॥' अथ पुत्रप्रवासेन, समं प्रोषितसम्मदा । उच्छलच्छोककल्लोलकुल्यया साऽवदद् गिरा ॥३१०॥ वत्स ! स्वच्छन्दमानन्दमेदुरांत्वं श्रितः श्रियम् । मदीयः पुत्रको गात्रमात्रस्तु वनवास्यभूत् ।। ३११ ॥ . शरीरं सुकुमारं तद्, यत् तेन तपसोऽर्पितम् । रम्भास्तम्भो गृहस्थूणास्थाने तद् विनिवेशितः ॥ ३१२ ॥ क तास्तस्य सुरस्त्रीणामास्पदं सुखसम्पदः ? । केदानीं शीत-वातादिपुष्टा कष्टपरम्परा ? ॥ ३१३ ॥ नैवासनं न वसनं, न गृहं न परिच्छदम् । अवगच्छामि वत्सस्य, जीवाम्यद्यापि पापिनी ॥ ३१४ ॥ तामित्थमथ शोचन्तीममुञ्चन्ती कदाग्रहम् । अभ्यधाद् भरतो मातस्तातस्य त्वं जनन्यसि ॥ ३१५ ॥ विज्ञाऽपि किमविज्ञेव, सुतवात्सल्यमोहिता । विचिन्तयसि तातेऽपि, मातर् ! मानवमात्रताम् ॥ ३१६ ।। । स हित्वा लौकिकी लक्ष्मी, लिप्युलोकोचरां श्रियम् । यद् विधत्तेऽधुना मातः !, फलं त्वं तस्य पश्यसि ॥ ३१७ ॥ हृयामिति समासाद्य, वाक्सुधां वसुधामुजः । मरुदेवाऽभवद् यावंनिर्विषादविषोदया ॥३१८ ॥ ज्ञापितौ वेत्रिणा तावत् , पुरुषौ द्वौ समीयतुः । तयोराद्योऽवदन्नाना, यमको घटिताञ्जलिः ॥ ३१९ ॥ दिल्याऽद्य वर्धसे देव !, कानने शकटानने । उत्पेदे केवलज्ञानं, युगादिजगदीशितुः ॥ ३२० ॥ व्यजिज्ञपद् द्वितीयोऽथ, ख्यातः शमकसंज्ञया । आविरासीत् प्रभो! चक्ररत्नमद्यास्त्रमन्दिरे ।। ३२१ ॥ महःसहजमाहात्म्यविध्वस्तात्मविरोधिनः । पूर्व प्रभोर्वा कुर्वेऽहमर्चा चक्रस्य वा स्वयम् ? ॥ ३२२ ॥ क वा जगत्रयत्राता, तातः शातितकल्मषः । क चैनसां निधिश्चक्रं, भुवनैकभयङ्करम् ? ॥ ३२३ ।। पारितोषिकदानेन, विसृज्य मुदितौ च तौ । मरुदेवामुवाचैवं, भरतो हर्षनिर्भरः ॥३२४ ॥ ॥विशेषकम् ॥ मातः! सुतवियोगेन, त्वं सदा दुःखतः पुरा । रूक्षाक्षरं समादिक्षः, परं पश्य सुतश्रियम् ॥ ३२५ ॥ पितामहीं महीनाथस्तदेत्युक्त्वाऽपिरोप्य च । कुञ्जरे स्वयमारोहत् , कृतकौतुकमङ्गलः ॥ ३२६ ॥ अथ वजन् गजारूढो, मरुदेवीमुवाच सः । मातराकर्ण्यतामेतत् , पुत्रस्य विभुताद्भुतम् ॥ ३२७ ॥ रूप्ये-कल्याण-माणिक्यमयवप्रत्रयावृतम् । देशनासदनं चक्रुः, शक्रादेशेन नाकिनः ॥३२८ ॥ अयं वृन्दारकैर्वन्दिवृन्दैरिव जयध्वनिः । त्वत्पुत्रस्य पुरो मातः !, क्रियमाणो विभाज्यते ॥ ३२९ ॥ अयमम्भोधरध्वानगभीरो दुन्दुभिध्वनिः । मातस्तनोति सोत्सेकाः, केकाः काननकेकिनाम् ॥ ३३०॥ श्रुत्वेति मरुदेवायास्तदाऽऽनन्दानुवारिभिः । नेत्रयोर्नीलिकातङ्कपङ्कः प्रक्षालितः क्षणात् ॥ ३३१ ॥. १ वाशनं खंता० ॥ २ "श्चती क' वता० ॥ ३.द्वावुपेयतुः खंता० पाता. ॥ ४ शान्तित पाता० ।। ५ ध्यात्वेति तुष्टिदानेन खंता०॥ ६ स्तदित्यु वता० पाता० ॥ ७ सुतस्य खंता० ॥...
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy