SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ [ ८३ ] १०–८) इति ॥ ‘खलु' इति निश्चये । एतेष्वनुष्ठानभेदेषु 'एषः' एतदः समीपतरवृत्ति ( वत्ति) वाचकत्वात्समीपाभिहिताऽससानुष्ठानात्मा चरमो योगोऽनालम्वनयोगो भवति, सङ्गत्या - गस्यैवानालम्बनलक्षणत्वादिति भावः ॥ १८ ॥ आलम्बनविधयैवानालम्बनस्वरूपमुपदर्शयन्नाह - आलंबणं पि एयं, रूवमरूदी य इत्थ परमुत्ति । तग्गुणपरिणइरूवो, सुहुंसोऽपालंबगो नाम ॥ १९ ॥ आलंचणं पि त्ति । श्रालम्बनमपि ' एतत् ' प्राकरणिकबुद्धिसंनिहितं ' अत्र ' योगविचारे ' रूपि ' समवसरणस्थजिनरूपतत्प्रतिमादिलक्षणम्, 'च' पुनः ' अरूपी परमः ' सिद्धात्मा इत्येवं द्विविधम् । तत्र तस्य - अरूपिपरमामलक्षणस्यालम्बनस्य ये गुणाः - केवलज्ञानादयस्तेषां परिगतिः - समापत्तिलक्षणा तया रूप्यत इति तद्गुणपरिणतिरूपः सूक्ष्मोऽतीन्द्रियविषयत्वादनालम्बनो नाम योगः, अरूप्यालम्वनस्येपदालम्बनत्वेन “ अलवणा यवागूः " इत्यत्रेचात्र नव्पदप्रवृत्तेरविरोधात् । " सुहुमो आलवणो नाम । " त्ति कचित्पाठस्तत्रापि सूक्ष्मालम्वनो नामैप योगस्ततोऽनालम्बन एवेति भाव उन्नेयः उक्तं चात्राधिकारे चतुर्दशपोडशके १. " सुमो श्रावण " इति पाठान्तरम् । •
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy