SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [७] वृत्तावप्यनाभोगादिनाऽविधिदोपरछसम्मन्य भनीति :न क्रियात्यागो विधेयः । प्रथमाभ्यास तथाविधान न्यदापि वा प्रज्ञापनीयस्याविधिदोषो निग्नुवन्ध नि र तादृशानुष्ठानमपि न दोपाय, विधिबहुमाना गु न तस्य फलतो विधिरूपत्वादित्येतावन्मात्रप्रतिपादन कश्चिद्दोषः । अयोचाम चाध्यात्मसारप्रकरण--". पि हि शुद्धायाः, क्रिया हेतुः सदाशयात् । तार मा स्वर्णत्वमुपगच्छति ।। १ : " (२-१६ श्लो.) या बहुमानादविधिक्रियामासेवते तत्कर्तुरपेक्षया विधि ३० नरसिकस्तदकर्ताऽपि भव्य एव, तदुक्तं योगाष्टिगत कृतैव-" तात्त्विकः पक्षपातश्च, भावशून्या च या कि अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥१॥" (२२१ ४१८ इत्यादि । न चैवं तादृशषष्ठसप्तमगुणस्थानपरिणनिश्वार विधिव्यवहाराभावादस्मदादीनामिदानीन्तनमावस्यवापाचा. णमकर्तच्यमेव प्रसक्तमिति शकुनीयम् , विकलानुष्ठानानादि "जा जा हविज जयणा, सा सा से गिजरा हो ।' इत्यादिवचनप्रामाण्यात् यत्किञ्चिद्विध्यनुष्ठानस्येच्छायोगसंपादकतदितरस्यापि बालाघनुग्रहसम्पादकत्वेनाकर्तव्यत्वासिद्धः। १ ६ मधिगच्छति ॥ इत्यपि । २ " या या भवेयतमा सा सा तस्य निर्जरा भवति"।
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy