SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ श्रीमद्-हरिभद्रसूरिसंदर्भिता श्रीमद्यशोविजयोपाध्यायविरचितव्याख्यासंघलिता योगविशिका। ॥ ऐ नमः ॥ अथ योगविंशिका व्याख्यायतेसुक्खेण जोयणाओ, जोगो सम्वो विधम्मवावारो। परिसुद्धो विन्नेओ, ठाणागओ विसेसेणं ॥१॥ 'मुस्खेण 'त्ति । ‘मोक्षण' महानन्देन योजना 'सर्वोऽपि धर्मव्यापारः' साधोरालयविहारभाषाविनयभिवास्नादिक्रियारूपो योगो विज्ञेयः, योजनाद्योग इति व्युत्यत्यानुगृहीतमोक्षकारणीभूतात्मव्यापारत्वरूपयोगलक्षणस्य सर्वत्र घटमानत्वात् । कीदृशो धर्मव्यापारो योगः ? इत्याह'परिशुद्धः' प्रणिधानाद्याशयविशुद्धिमान्, अनीदृशस्य द्रव्यक्रियारूपत्वेन तुच्छत्वात् , उक्तं च-"आशयभेदा एते, सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा ।।" (पोडशक ३-१२) 'एते' प्रणिधा। नादयः सर्वेऽपि कथञ्चित्क्रियारूपत्वेऽपि तदुपलक्ष्या आशय
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy