SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ [ ३४ ] ( य० ) - सर्व शब्द गर्भप्रतिज्ञया महाव्रतानि, देशशब्द गर्भप्रतिज्ञया चाणुव्रतानीति पुनः पारमर्षविवेकः । एकवचनं चात्र सर्वप्रतिज्ञया पथ्यानामपि तुल्यत्वाभिव्यक्त्यर्थम् ॥ शौच संतोष तपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।। २-३२ ॥ भाष्यम् - तत्र शौचं मृञ्जलादिजनितं मेध्याभ्यवहरणादि च वाह्यम् । श्रभ्यन्तरं चित्तमलानामाक्षालनम् । ( य० ) - भाव शौचानुपरोध्येव द्रव्यशौचं बाह्यमादेयमिति तत्त्वदर्शिनः ॥ एतेषां यमनियमानाम् - वितर्काधने प्रतिपक्ष भावनम् ॥ २-३३ ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्ष भावनम् ॥२-३४॥ प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदा स्युरप्रसवधर्माणस्तदा तत्कृतमैश्वर्य योगिनः सिद्धिचकं भवति, तद्यथाअहिलाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥२- ३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २-३६ ॥
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy