SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [३३] योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीतिरा विवेक ___ ख्यातेः ॥२-२८ ॥ तत्र योगाङ्गान्यवधार्यन्तेयमनियमासनप्राणायामप्रत्याहारधारणाध्यान समाधयोऽष्टावङ्गानि ॥ २-२९॥ अहिंसातत्यास्त्येयब्रह्मचर्यापरिग्रहा यमाः॥२-३०॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महानतम् ॥२-३१॥ भाष्यम्-तत्राहिंसा जात्यवच्छिन्ना मत्स्यवन्धकस्य मत्स्येग्वेव नान्यत्र हिंसा। सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति। सैव कालावच्छिन्ना न चतुर्दश्यां पुण्येऽहनि हनिष्यामीति ! सैव त्रिभिरूपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति । एभिर्जातिदेशकालसमथैरनवच्छिन्ना अहिंसादयः सर्वथैव प्रतिपालनीयाः। सर्वभूमिषु सर्वविपयेषु सर्वथैवाविहितव्यभिचारा सार्वभौमा महाव्रतमित्युच्यन्ते ।। १ " वाविदित-" इति । -
SR No.010623
Book TitlePatanjal Yogdarshan tatha Haribhadri Yogvinshika
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1922
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy