SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ १२५ किरणावली प्रकाशः भवति व्यवहारविशेषश्च व्यवहर्त्तव्यविशेपं विना नेत्यर्थः । एवं सत्यनुमानमप्याहुः । घटः समानाधिकरणसंयोगासमवायिकारणकैकत्तिगुणवान् मूर्त्तत्वात् पार्थिवपरमाणुरत् । दृष्टान्ते तादृशो गुणः पाकजो गन्धादिः। __ अयं पार्थिवः परमाणुरेतत्तिविशेषगुणभिन्नसंयोगासमवायिकारणकैकत्तिगुणाश्रयः पार्थिवत्शत् पार्थिवान्तरवदिति न युक्तम् । एकेनापरस्यान्यथासिद्धावुभयासिद्धेः । दिकालकृतत्वं कार्यमात्रस्येत्यतोऽन्यथा व्याचष्टे-दिक्संयोगेति। दिश एकत्वाद्विशेषासम्भव इत्यन्यथा व्याचष्टे-दिग्विशेषः कालादिति। दिशः स्वापेक्षया न विशेषः किन्तु कालापेक्षयेत्यर्थः । एवमिति। कालस्यापि दिगपेक्षया विशेषो न स्वापेक्षयेत्यर्थः। दिशि विशेषो दिगुपाधिलक्षणः। ननूत्पत्त्यभिधानप्रतिज्ञा व्यर्था, उत्पत्तेरंवाभिधातुं युक्तत्वादित्यत आह-शिष्याणामिति । ननु परत्वाधार इत्ययुक्तमपेक्षाबुद्धयनन्तरं परत्वाद्युत्पत्तेरित्यत आह-भविष्यदिति । . तर्हि कारणाविशेष इति।दिच्छाकास्कृतपरत्वापरत्वयोः कार्ययोः कारणे विशेषाभावात कयं विशेष इत्यर्थः । . न हीति । दिक्कृतपरत्वानिवझणपरत्वाचनुमेपनाह कालस्येत्यर्थः। . अवर्तमानस्येति । यसपाश्चिमानस्य ममारिकामा भावेऽपि.अवधित्वेन दोपामाः, माया वन्द शार
SR No.010622
Book TitleKinrnavali Prakash
Original Sutra AuthorN/A
AuthorVardhaman Upadhyaya, Badrinath Shastri
PublisherVardhaman Upadhyaya Badrinath Shastri
Publication Year1936
Total Pages107
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy