SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ :१७२ . गुणनिरूपणम् . . द्वितीयं पक्षं निराकर्तुमाइन चं समानेति । प्रतिबन्धानिश्चयोऽपीति । प्रतिबन्धकतादात्म्यतदुत्पत्तीनामेकोंपायनिश्चयस्वेन प्रतिवन्धनिश्चये तदुत्पत्त्याद्यनिश्चयों न स्यात् । तनिश्चये च प्रतिबन्धानिश्चयो न-स्यान्न चैवमित्यर्थः । यद्नतीतमिति । वर्तमानसाध्यावभासितानुमितेः । अन्यथा : तदुर्थिनः प्रवृत्तिन स्यादिति भावः : " . . . . : तृतीयं पक्षं दूषयति-न च तयोरेवेति । न च भेदे सतीति तादात्म्यव्यावर्तनायोक्तम् । तथा च रसाद्रूपानुमानेऽपि तदुत्पत्तिरस्त्येव । तल्लक्षणसत्त्वादिति भावः। . ... ....... ___ स चेदिति । स कार्यकारणभावस्तद्रूपो व्याप्यव्यापकभावरूप इत्यर्थः। अन्यथाभ्युपायमाहेति। यादृशेन पूर्वरूपेण निती रसस्तादृशमेव पूर्वरूपमनुमापयति । स च रसः। समानकालीनं यद्रूपं तज्जनकेन जनिते तादृशे कारणे रूपेऽनुमीयमाने विशेपणतया रससमानकालं रूप सिध्यति । प्रयोगस्तु । रसो रससमानकाल: रूपजनकरूपजन्यो रसत्वादित्यर्थः। .. . ; . यद्यप्यायः पक्षः पूर्वमेव निराकृतस्तथापि दुषणान्तरमाह न च ते एवेति।अभिन्नाध्यवसेयेति । अध्यवसेयशिंशपाक्षरू‘पमेकं स्वलक्षणमित्यर्थः । स यदीति । स्वलक्षणभेदे तद्वत्तिव्याकृत्योरभेदेशतप्रसङ्गादित्यर्थः । ननु यदा स्वाभाविकत्वावधारण मनौपाधिकत्वेन तदा तद्व्यतिरेकोऽप्युपाध्युद्भावननियतः स्यान्न __ चैत्रमित्यत आह-यद्यपि चेति । : ... ... ..:.: ननु सौपायांववश्यं व्यभिचार इति नास्ति । साधनाव्याप
SR No.010622
Book TitleKinrnavali Prakash
Original Sutra AuthorN/A
AuthorVardhaman Upadhyaya, Badrinath Shastri
PublisherVardhaman Upadhyaya Badrinath Shastri
Publication Year1936
Total Pages107
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy