SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ २२२ गुणनिरूपणम् प्रवर्तते । तत्र घटस्योपलक्षणत्वेऽतिप्रसक्तिः । विशेषणत्वे च प्रागपि घटसत्त्वं प्रसक्तमित्यर्थः। सर्वसंभवेति । असत्त्वाविशेषेण घटसामग्रीतो घटषत् पटस्यापि सत्त्वप्रसङ्गादित्यर्थः । शक्तस्येति। शक्तत्वं शक्यनिरूप्यमिति शक्यस्य कार्यस्य प्रागपि सत्त्वप्रसङ्गादित्यर्थः । कारणभावादिति । कारणत्वं कार्यनिरूप्यमिति कार्यस्य प्राक्सत्त्वं सिद्धमित्यर्थः ।। यस्तर्कतन्त्रशतपत्रसहस्ररश्मि - गङ्गेश्वरः सुकविकैरवकाननेन्दुः । तस्यात्मजोऽतिगहनां किरणावली तां पाकाशयत्कृतिमुदे बुधवर्धमानः ॥ इति महामहोपाध्यायश्रीवर्द्धमानकृतो गुणकिरणावलीप्रकाशः संपूर्णः ॥
SR No.010622
Book TitleKinrnavali Prakash
Original Sutra AuthorN/A
AuthorVardhaman Upadhyaya, Badrinath Shastri
PublisherVardhaman Upadhyaya Badrinath Shastri
Publication Year1936
Total Pages107
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy