SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पृष्ठ- स्तवः अनुसरदनुकम्पापूरपूर्णातिमात्रं शमयतु, मम तापं सा शशाङ्कार्थचूडा १३ || जननि ! नतनिलिम्पी मौलिमन्दारमाला श्लथकुसुममरन्दम्लानपादारविन्दे ! | भवपरिभाविद्धे वासनाजालरुद्धे, ३५ मसृणनयनपातं पातयास्मिन् वराके ||४|| सकलभुवनभारं पंचकृत्यावसानं, नतिसुकृतिषु देवेपूच्चकैरर्पयित्वा । 'गानि, तेषां ये काण्डाः स्कन्धाः तेषु यद् उद्दाम अत्युत्वणं, लावण्यं देहसौन्दर्य, तस्य चापी दीर्घिका । लावण्यपदार्थश्च 'मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदंगेषु तल्लावयमिहोच्यते ॥ ' इत्येवंरूपो द्रष्टव्य | अनुसरत्सु अनुगमनं कुर्वत्सु विषये, या अनुकम्पा कृपारसः, तस्या. य पूरः प्रवाहरूप:, तेन पूर्णा भरिता । सा शशाङ्कार्धचूडा, शशाङ्क. पीयूपकिरण तस्य अर्थ खण्डः, चूडायां जूटिकायां अस्याः सा । अतिमात्रं एकान्तनः, मम भक्तहृदयस्य तापं व्यथारूपं सतापं, शमयतु दूरीकरोतु | , ४ - हे जननि । मातः ! नताः प्रणता, याः निलिम्य. देवांगनाः, तासां मौलिषु केशपाशेपु, याः मन्दारमालाः पारिजातस्रजः, ताभ्यः श्लथानि च्युतानि यानि कुसुमानि तेषां यो मरन्द. रज. करणरूपः तेन म्लानं विच्छायं पादारविन्दं चरणसरोरुहं यस्याः सा तत्संबुद्धिः । भवात् संसारात् यः परिभव. तिरस्कारः, तेन विद्धे शरव्यभूते छिद्रिते वा । वासनानां अन्तरङ कुरितानां चिरन्तनीनां, जालै समूहै, रुद्ध े सर्वात्मना बद्ध, अस्मिन् वराके, शोचनीये मयि, मसृणं स्निग्धं प्रेम्णा परीतं च यन्नयनपातं दृष्टिनिक्षेपः, तं पातय असारय | ५-सकलस्य समस्तस्य, भुवनस्य जगत, यो भारः संभाररूपः सृष्टिप्रपन्नः, तम् । पञ्चकृत्यानि उत्पत्ति-स्थिति-संहार-तिरोधानानुप्रहात्मकानि अवसानं समाप्तिर्यस्य तथाविधम् । पञ्चविधैः कृत्यैरेव जगतः सर्वोऽपि सृष्टिप्रपचः परि
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy