SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ २८ दुर्गा - पुष्पाञ्जलिः पञ्चम- स्तवः । इच्छामात्रसुपर्वविनिःसृत तेजःपुञ्जरचितलजिताङ्गि ! | निगुणतो गुणभावमुपेयुपि ! जय जय, विकसद्दीर्घापाङ्गि १ ॥१॥ पञ्चम- स्तत्रः । १- इच्छामात्र 'तद्दैक्षत बहुस्यां प्रजायेय' इत्याद्याम्नायप्रसिद्धो बहिरुन्मुखीभाव, तदेव सुपर्व शोभनो वशः, तस्मात् विनिःसृत. बहिरुल्लसित, यः तेजपुञ्जो भासां चय:, तेन रचितं ललितं सुन्दर अङ्ग देहो यस्याः तत्संबुद्धिः । 'सर्वस्याद्या महालक्ष्मीस्त्रिगुरण परमेश्वरी' इत्यादिना प्रतिपादितस्वरूपा । शिव एव यदा स्वहृदयवर्तिनमर्थतत्त्वं वहिः कतु मुन्मुखो भवति, तदा शक्ति रिति प्रथामाधत्ते । तथा च परासूक्ते 'कृत्येषु देवि ! तव सृष्टिमुखेषु नित्यं स्वाभाविकेषु विसरत्सु यदुन्मुखत्वम् । इच्छेति तत् किल निरूपितमागमज्ञ र्जानासि येन विदधासि च तं तमर्थम् ॥ वासिष्ठरामायणे च 'शिवं ब्रह्म विदुः शान्तमवाच्यं वाग्विदामपि । स्पन्दशक्तिस्तदिच्छेयं दृश्याभासं तनोति सा ॥ इति । अयमेवार्थः सारभूतो मालिनीविजये वितत्य प्रतिपाद्यते'या सा शक्तिर्जगद्धातु कथिता समवायिनी । इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते ॥ एवमेतदिति ज्ञ ेयं नान्यथेति सुनिश्चितम् । ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ॥ एवंभूतमिदं वस्तु भवत्विति यदा पुन. । ज्ञात्वा तदैव तद्वस्तु कुर्वन्त्यत्र क्रियोच्यते ॥ एवमेपा त्रिरूपापि पुनर्भेदैरनन्तताम् । अर्थोपाधिवशाद् याति चिन्तामणिरिवेश्वरी ॥ इति
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy