SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ चतुर्थ-स्तवः . चतुर्थ-स्तवः । विविक्ततरगोमतीजठरमध्यसिद्धाश्रमां पुरोगतसरोवरस्फुरदगाधपाथश्छटाम् । । विशालतलतुङ्गभूलुलितनिबमूलालयां भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥१॥ न लक्ष्यघटनाश्रयां न च विशेषवेश्मावहां, घटानुकृतिगोमतीवहनभाव्यमानास्पदाम् । चतुर्थ-स्तव. । . ५-अतिशयेन विविक्तं विविक्ततरम् । एकान्ततो जनशून्यम् । अतिशायने तरप् । 'विविक्तं पूतविजने' इत्यमरः । गोमत्याः प्रसिद्धाया' स्रोतस्विन्या यत् जठरं कुक्षि , तन्मध्ये सिद्धः आशुसिद्धिदः, आश्रमो वासस्थानं यस्या. सा, ताम् । 'सरिद्गर्भस्तडाग' सिद्धिभूः' इत्यागमः । पुरोगते संमुखस्थिते सरोवरे स्फुरत् चकासत् यत् अगाधं अतिगभीरं पाथ जलं तैश्छटा दीप्तिर्यस्याः, ताम् । विशालं विस्तीर्ण, यत् तलं आधारभूमिः, तत्र या तुङ्गा उन्नता भूः, तत्र लुलिते लुटिते निम्बमूले आलयो वासस्थानम् यस्या , ताम् । सपदि सद्य., भयं भीति खण्डयति विदारयति इति भयखण्डिका, ताम् । चण्डिका अम्बिकां, मातरम् भजामि सेवे। २-लक्ष्यं ज्ञयं घटनायाः प्रतिमाया आश्रयः आधारो यस्या. सा, ताम् । निमूत्तिकेनापि चत्वरेण समूतिकेव भासमानामिति भावः । विशेषं वेश्म गृहं आवहति इति विशेषवेश्मावहा, ताम् । मन्दिरादिसन्निवेशशून्यामित्यर्थः। घटानुकृति , कुम्माकारेण प्रवहन्ती या गोमती, तस्याः वहने तटोपकण्ठे वहिवरूपे वा भाव्यमानं प्रतीयमानं आस्पदं स्थानं यस्याः, ताम् । उद्यते अनेन इति बहन, __ करणे ल्युट । 'तरणो भेलको वारिरथो नौस्तरिकः सवः ।। होडस्तरान्धुर्वहनं वहिनं वाटः पुमान् ।' इति त्रिकाण्डशेषः । भाव्यमानमिति भवतेणिजन्तात् कर्मणिं शानच् । नमतां __ भक्तथा प्रतीभवतां, जनानां लोकानां, ये मनोरथाः मनोऽभिलाषा., तेषां पारचनं
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy