SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ दुर्गा-पुष्पाञ्जलिः पश्चादाविर्भवदनवद्ये ! श्रेयःपये ! यत्तदिदम् शब्दब्रह्मतया खलु गेयं, खमिवामेयं किमपि धनम् । पञ्चाशल्लिपिभेदविचित्रं वाङ्मयमानं त्वमसि परे ! जय जालन्धरपीठविलासिनि ! दुःखविनाशिनि ! भक्तिवशे !॥ ५ ॥ इति पातञ्जल-महाभाष्य-पस्पशान्हिकोद्धतया-ऋग्वेदश्रु त्या बोधितायाः परापश्यन्ती-मध्यमा-वैखरीलक्षणायाः शब्दब्रह्मविभूतेभूरिति पिण्डार्थः । अयमत्र परादीनां विभागक्रमः-शब्दब्रह्मरूपस्य वीजस्योच्छूनतावस्था परा । तदुक्तमागमे 'येयं विमर्शरूपैव परमार्थचमत्कृतिः।। सैव सारं पदार्थानां परा वागभिधीयते ।। नादाख्या सर्वभूतेषु जीवरूपेण सस्थिता । अनादिनिधना सैव सूक्ष्मा वागनपायिनी ।।' एतल्लक्षणाक्रान्ता शब्दब्रह्मशक्तिरेव परेति व्यपदिश्यते । वहिरुन्मिपन्त्या अस्याः प्रथमो विवर्तः पश्यन्ती। पराया मध्यमायाश्वावस्थां तटस्था पश्यतीतियोगात् । तत एतदुदीरयामीत्यन्तःसंकल्पलक्षणा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्यवर्णाभिव्यक्तिरहिता क्रमरूपानुपातिनी मानसिकवर्णोच्चारप्रक्रियया द्वितीयो विवर्ती मध्यमा । पश्यन्तीवैतर्यामध्ये वर्तमानेति योगात् । ततश्च स्थान-करण-प्रयत्नक्रमव्यज्यमानस्तृतीयो विवर्तो वैखरी । विशिष्टं खं आकाशं मुखरूपं राति गृह्णाति इति विखर । प्राणवायुसंचारविशिष्टं वर्णोच्चारणं, तेनाभिव्यक्तेति योगात् । एतत्सारभूनैव 'मूलाधारात्प्रथममुदितो यश्च भावः पराख्यः पश्चात्पश्यन्त्यथ हृदयगो बुद्वियुड् मध्यमाख्यः । व्यक्ते वैखर्यथ रुरुदिपोरस्य जन्तो सुपुरणा वद्धस्तस्माद्भवति पवने प्रेरिता वर्णसंज्ञा ।।' इत्याचार्याणामुक्ति पप्रथे। अधिक तु नित्यातन्त्राद्याकरग्रन्थेभ्योऽवसेयम् । ५-हे अनवद्य ! नास्ति अवद्य गह्य रूपमस्याः तत्संबुद्धिः अनघेत्यर्थः । हे श्रेय पद्य अतिशयेन प्रशस्यं श्रेयः । 'द्विवचन विभज्यो' (पा.सू. ५. ३.५७) इति ईयसुन् । 'प्रशस्यस्य श्र.' (पा. सू. ५. ३. ६०) इति श्रादेशश्च । पादाय हिता पद्या, शरीरावयवत्वाद्यत्प्रत्ययः, पद्भावश्च । श्रेयसां कल्याणानां पद्या सरणिः तत्संबुद्वि । भुक्ति-मुक्तिरूपाणां श्रेयोवम॑नामेकान्तवाहिनीत्याशयः ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy