________________
नवदुर्गा - स्तवः
सा पापविध्वंसनसद्म कूष्मा -
डाव्यादपायादयदानशौएडा ||४||
मातुरत्वे द्विरदाननस्य
पाण्मातुरत्वे च कुमारकस्य ।
एकैव माता परमा मता या
सा स्कन्दमाता मुदमादधातु ||५||
कतस्य गोत्रादथवाऽपरस्मात्
८५
किं वेतरस्मात् कथमेकिकैव ।
भुवनकोप, तदेव भाण्डं आधारपात्रम् । तस्य आकलने समन्तात् ग्रसने एकवीरा अद्वितीयवीर्या । पापानां यत् विध्वसनं शातनं तस्य सद्म धामभूता । अयस्य शुभोदर्कस्य दाने शौण्डा उदारा। 'सप्तमी शौण्डे' ( पा० सू० २.१.४० ) इति समासः । सा कूष्माण्डा, कुत्सित. ऊष्मा तापत्रयरूपः संतापो यस्मिन् संसारे स अण्डे यस्या. सा। संतापतप्तस्य विश्वस्य ग्रासकरी इत्यर्थ. । अपायात् विनाशात् श्रव्यात् रक्षेत् । 'अव रक्षणे' इत्यतो लिड ।
५- द्विरदो हस्ती स इव आननं मुखं यस्य स द्विरदानन. गणेश तस्य । द्वयोर्मात्रीरपत्य पुमान् द्वे मातुर तस्य भावः तस्मिन् । दुर्गाचामुण्डाभ्यां परिपालितत्वात् गणपति मातुर इति नाम्ना प्रसिद्धिमुपगतो लोके । कुमारकस्य कार्तिकेयस्य । षण्णां मातॄणामपत्य पुमान् षाण्मातुरः तस्य भावः तस्मिन् । कृत्तिकात्रिकं, गङ्गा, पृथ्वी, पार्वती चेति षण्मातर. पुराणेष्वाम्नाताः । भगवत्या. प्रभव सनत्कुमारः स्कन्द इत्याख्यायते । तथा च छान्दोग्ये पठ्यते- 'भगवान् सनत्कुमारस्त स्कन्द इत्याचक्षते ।' इति । तस्य माता । या एकैव परमा माता ज्ञानिभिरपि मातृभावेनाभिलषिता, माता जन्मदा मता इष्टा ।
६ - कतस्य महर्षे गोत्रात् वंशात् अथवा आहोश्वित् अपरस्मात् तद्भिन्नात् । किंवा इतरस्मात् अन्यस्मात् कस्माच्चन, कथं जाता उत्पन्ना इति वक्तुं न पारयाम. । या एका एका एव स्वार्थे कन् । माताह्वयतां मातृशब्दाभिधानं इता प्राप्ता, सा