SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ दुर्गा-पुष्पाञ्जलिः धृताप्युच्चैर्वाणी व्रजति बहुधा संशयपथं कथं तिष्ठेत् पद्मा क्रमलशितनालक्षतपदा । इदानीं कारुण्यं जननि ! यदि चिचे न कुरुपे तदार्तिव्यस्तस्य प्रकथय कथंकारमवनम् ॥५॥ त्वयाचार्याकृत्या कथितमपि पथ्यं न कलितं । न तथ्यं त्वत्सेवासरणिषु ममाद्यापि करणम् । अहो ध्यातु वाञ्छन्नपि. चटुलचित्तेन भुक्नं विहतु जंघालः कथमिव भजाम्यम्ब भिवतीम् ॥६॥ न सक्तिस्त्वत्पूजाविधिषु न च भक्तिस्तव पदे क्न वा शक्तिाने भवतु तरलानामविपये । ५-उच्चै. उदात्तहृदयेन धृता वशीकृता अपि वाणी बहुधा नानाभञ्या संशयपचं व्रजति सन्देहमड् कुरयति । कमलस्य यत् शितं तीक्ष्णं कण्टकितं वा नाल', तेन क्षत विक्षते पदे चरणे यस्या सा। एवभूता कमला कथं कथङ्कार तिष्ठेत् स्थातुं प्रभवेत् । हे जननि ! इदानी अस्मिन्नपि समये यदि चित्त कारुण्यं दयाभावं न कुरुपे नोन्मीलयसि तदा आतिव्यस्तस्य पीडाविधुरस्य, कथकार केन रूपेण अवनं रक्षण भवेदिति प्रकथय धानापय । ६-त्वया भवत्या प्राचार्याकृत्या गुरुमूल् कथितं श्रादिप्टं पथ्यं हितोपदेश न कलितं मनसि न कृतम् । त्वत्सेवासरणिपु त्वदाराधनमार्गेषु मम करण इन्द्रियवर्ग ,अद्यापि अधुनापि, न तथ्य न सम्यक् प्रवृत्तम् । अहो। चटुलचिन्तन चञ्चलेन मनसा ध्यातु एकतानः सन् त्वन्मयो भवितुम्, वाञ्छन्नपि अभिलपन्नपि भुवनं संसारं विहाँ जहाल इव, जरा वेगवती अस्ति अस्येति लच् । जहाजीवको धावक इव, अम्ब ! भवतीं त्वा,कथं केन प्रकारेण भजामि श्राराधयामि । ___ ७-त्वत्पूजाविधिपु सपर्यासरणिषु न सक्ति. न प्रसक्ति , न च तव पदे भक्ति , न वा त्वदीयचरणे अनुराग. । अविपये विषयातिक्रान्ते वस्तुनि ध्याने नदेकनानतास्पे तरलानां चलचित्ताना शक्ति. सामर्थ्य क्व वा भवतु कथमिव संघटताम् ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy