SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ . .. पूजापंद्धतिः .. [६३ तीसहिताय रुद्राय नमः, आग्नेय्यां लक्ष्मीसहिताय कुबेराय नमः, पश्चिमायां रति. सहिताय मदनाय नमः, ऐशान्यां पुष्टिसहितविघ्नराजाय नमः, षट्कोणपार्श्वयोः शङ्खनिधये नमः पद्मनिधये नमः, पुनरपि आग्नेय्यादिकेशरेषु आग्नेये ॐ हां हृदयशक्तये नमः, ईशाने ॐ ह्रीं शिरःशक्तये नमः, वायव्ये ॐ हूँ शिखाशक्तये नमः नैर्ऋत्ये ॐ हैं कवचशक्तये नमः, आग्नेये ॐ ह्रौं नेत्रशक्तये नमः, दिक्षु ॐ ह्रः अस्त्रशक्तये नमः, मध्ये मूलं इति द्वितीयावरणम् || ततः पूर्वाद्यष्टदलेषु ॐ ऐं ह्रीं श्री अनङ्गकुसुमायै नमः, अनङ्गकुसुमातुरायै नमः, अनङ्गमदनायै नमः, अनङ्गमदनातुरायै नमः, भुवनपालायै नमः, गगनवेगायै नमः, शशिरेखायै नमः, गगनरेखायै नमः, मध्ये मूलं इति तृतीयावरणम् ॥ ततः पूर्वादिषोडशदलेषु सम्पूज्य _ 'पूज्यपूजकयोमध्ये प्राचीति कथ्यते बुधैः । ... ॐ ऐं ह्रीं श्रीं कराल्यै नमः, विकराल्यै नमः, उमायै नमः, सरस्वत्यै नमः, श्रियै नमः, दुर्गायै नमः, उषायै नमः, लक्ष्म्यै नमः, श्रुत्यै नमः, स्मृत्यै नमः, धृत्यै नमः, श्रद्धायै नमः, मेधायै नमः, मत्यै नमः, कान्त्यै नमः, आर्यायै नमः, .: मध्ये मूलं इति चतुर्थावरणम् ॥ ततः षोडशपत्रेभ्यो बहिः ॐ ऐं ह्रीं श्रीं अनङ्ग. रूपायै नमः, अनङ्गमदनायै नमः ॥२॥ मदनातुरायै नमः ॥ ३॥ भुवनवे गायै नमः ॥ ४॥ भुवनपालिन्यै नमः ॥ ५ ॥ सर्वमदनायै नमः ॥ ६ ॥ अनङ्गवेदनायै नमः ॥ ७॥ अनङ्गमेखलायै नमः ॥ ८॥ मध्ये मूलं इति पञ्चमावरणम् । ततस्तबहिः ॐ ऐं ह्रीं श्रीं ब्राह्मयै नमः॥१॥ माहेश्वर्यै नमः ॥२॥ कौमार्यै नमः ॥ ३ ॥ वैष्णव्यै नमः ॥ ४ ॥ वाराह्य नमः ॥ ५ ॥ इन्द्राण्यै नमः ॥ ६॥ चामुण्डायै नमः ॥ ७ ॥ महालक्ष्म्यै नमः ।। ८ ।। मध्ये मूलं ततस्तद्वंहिः ॐ ऐं ह्रीं श्रीं असिताङ्गभैरवाय नमः ॥ १।। रुरुभैरवाय नमः ॥२॥ चण्डभैरवाय नमः ।। ३॥ क्रोधभैरवाय नमः ॥ ४ ॥ उन्मत्तभैरवाय नमः ॥॥ कपालभैरवाय नमः ॥ ६॥ भीषणभैरवाय नमः ॥ ७॥ संहारभैरवाय नमः ॥८॥ मध्ये मूलं इति षष्ठावरणम् ॥ ततो वृत्तमध्ये ॐ ऐं ह्रीं श्रीं इन्द्राय नमः ॥१॥ अग्नये नमः ॥ २ ॥ धर्मराजाय नमः ॥ ३॥ नैऋत्याय नमः ॥४॥ वरुणाय नमः ॥ ५॥ वायवे नमः॥६॥ कुबेराय नमः । ७ ॥ ईशानाय नमः ॥८॥ ईशाने ब्रह्मणे नमः। नैऋत्यां विष्णवे नमः । मध्ये मूलं इति सप्तमावरणम् ।। तत...... स्तबहिः ॐ ऐं ह्रीं श्रीं इन्द्रशक्तये नमः ॥१॥ अग्निशक्तये नमः ॥ २॥ यम .. . त
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy