SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ५४ ] भुवनेश्वरीपञ्चाङ्गम् टं ५ ऊं मध्यमाभ्यां नमः, ॐ ऐं श्रीं ह्रीं ऐं तं ५ ऐं अनामिकाभ्यां नमः, ॐ ऐं : ह्रीं श्रीं ऊं पं ५ ऊं कनिष्ठिकाभ्यां नमः, ॐ ऐं ह्रीं श्रीं अं यं १० अं करतलकर-... पृष्ठाभ्यां नम इति करन्यासः ॥ अथ पडङ्गन्यासः ॥ ॐ ऐं श्रीं ह्रीं अं कं ५ श्रां हृदयाय नमः, ॐ ऐं ह्रीं श्रीं इं चं ५ इं शिरसे स्वाहा, ॐ ऐं ह्रीं श्रीं ऊंटं५ ऊं.. शिखायै वषट्, ॐ ऐं ह्रीं श्रीं ऐं तं ५ ऐं कवचाय हु, ॐ ऐं ह्रीं श्रीं ऊं पं ५ ऊं नेत्रत्रयाय वौषट् , ॐ ऐं ह्रीं श्रीं अं यं १० अं अः अस्त्राय . फट , इति षडङ्गन्यासः । ध्यानम् ॐ व्योमेन्द्रौ रसनार्णकर्णिकमचां इन्द्वैः स्फुरत्केशरं पत्रान्तर्गतपञ्चवर्गयशलार्णादित्रिवर्ग क्रमात् । आशास्वस्त्रिषु लान्तलाङ्गलियुजा क्षोणीपुरेणावृतं पचं कल्पितमत्र पूजयतु तां वर्णात्मिकां देवताम् ॥ अथ ऋष्यादिकरपडङ्गन्यासान् पूर्ववत् कृत्वा न्यसेत् अं नमः, आं नमः, इं... नमः, ई नमः, ऊँ नम:, ऊं नमः, श्रृं नमः, ऋनमः, लु नमः, ल्लू नमः: एं नमः, ऐं नमः, ओं नमः, औं नम, अं नमः, अ. नमः, इति कण्ठस्थाने पोडशदले । कं नमः, खं नमः, गं नमः. घं नमः, ऊँ नमः, चं नमः, छ नमः, जं नमः, झं... नमः, बनमः, टं नमः, ठं नमः. इत्यनाहते द्वादशदले । डं नमः ढं नमः, णं .... नमः, तं नमः, थं नमः. दं नमः, धं नमः, नं नमः, पं नम:, ऊं नमः इति मणि १. व्योम हः । इन्दुः सः । औः स्वरूपम् । रसतारें विसर्ग: 1 व्योमादिः सचतुर्दशस्वरविसर्गान्त:-. स्फुरत्कर्णिकमित्युक्तेः । अचां स्वराणाम् । अत्र केसरेषु स्वरलिखनञ्च । अग्रपनादिकर्णिकाभिमुखत्वेन वेति ज्ञेयम् । श्राशासु दिक्षु । अन्त्रिषु कोणेषु लान्तो वः । लागुली ठः । श्रनयो रेखा सॅल्लनतया लिखनं झेयं तदुक्त दक्षिणामूर्तिसंहितायाम्-( सरस्वतीभवनप्रकाशितायाम् ) चतुरस्र ततः कुर्यात् सिद्धिदं दिनु सँल्लिखेत् । ठकाराणां चतुष्कञ्च रेखान्तं वाह्यतस्ततः ।। ... दारुणश्च समालिख्य देवीमावाहयेत् सुधीः । इति ॥ अन पूजायन्त्रेऽपि अक्षरादिलिखनयोक्तेः । केपाचिन्मते इदमेव धारणयन्त्रमिति सूचयति । पममिति श्वेतं स्मरेत् पद्म तथा सितमित्युक्तेः । तेन श्वेतकमलासना ध्येयेत्यर्थः । इति शारदातिलकपदार्थादर्श। पयस्यास्य चतुर्थे पादे-- __'वर्णाजं शिरसि स्थितं विपगदप्रध्वंसि मृत्युञ्जयेत्' इत्यपि पाठः प्राप्यते क्वचित् ।.....
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy