SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्री : अथ भुवनेश्वरीपञ्चाङ्गम् । तत्रादौ पटलः ..... . - श्रीगणेशाय नमः ...... '.. अथ वक्ष्ये जगदधात्रीमधुना भुवनेश्वरीम् ।. .. ब्रह्मादयोपि यां ज्ञात्वा लेभिरे श्रियमुत्तमाम् ॥ १ ॥ . नकुलेशोऽग्निनारूढो वामनेत्रार्द्धचन्द्रवान् । .... बीजमस्याः समाख्यातं समग्रसिद्धिकाङ्क्षिभिः ।। २ ॥ ऋषिः शक्तिर्भवेच्छन्दो गायत्री समुदीरितम् । देवता सुरसङ्घन सेंविता भुवनेश्वरी ॥ ३ ॥ षड्दीर्घयुक्तबीजेन कुर्यादङ्गविकल्पनम् । . - सारस्वतोक्तमार्गेण मातृकान्यस्तविग्रहः ॥ ४ ॥ मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये । हल्लेखां मूर्द्धनि वदने गगनां हृदयाम्बुजे ॥ ५॥ .. ... रक्तां करालिकां गुह्ये महोच्छुष्मां. पदद्वये । ....... ऊर्ध्वप्रागदक्षिणोदीच्यपश्चिमेषु मुखेषु च ।। ६ ।।.. मध्यादि हस्ववीजया न्यस्तव्या भूतसप्रभाः । - ब्रह्माणं विन्यसेद्भाले गायत्र्या सह संयुतम् ।। ७ ॥ साविच्या सहितं विष्णु कपोले दक्षिणे न्यसेत् ।.. वागीश्वर्या समायुक्त वामगण्डेश्वरं तथा ॥ ८ ॥ श्रिया गणपति न्यस्य पुष्टया गणपतिं तथा । ..... सव्यकोपरि सिद्धि कर्णगण्डान्तरालयोः ॥ ६॥ १. श्रियमूर्जिताम् । २. कुर्यादङ्गानि षटक्रमांत् । ३, संहारसृष्टिमार्गेण । :: :: सद्यादि । सद्य श्रोकारः तदादयः पञ्चहस्वा ओ ए उ इ अइत्याद्या हल्लेखाथाः शक्कयो .. न्यस्तव्या इति । ५. वामगएडे महेश्वरम् । ६. श्रिया धनपतिं पश्चाद्वामकर्णाग्रिके पुनः। . रत्या स्मरं मुखे न्यस्येत् पुष्टया गणपतिं तथा । (सिं. सिं.) ७. निधी। . -- -- - - - - --
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy