SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३०३ भुवनेश्वरीमहास्तोत्रम् ग. पुस्तकस्य पुष्पिका'विक्रम संवत् १६६३ लिखितं केदारनाथेन समाप्तमद्य आश्विन शुक्लप्रतिपदि देहल्याम् ॥ 'यन्मात्रा विन्दुविन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं भक्तया भक्तयाऽनुपूर्वीप्रभवकृतवशा व्यक्तमव्यक्तमम्ब ! मोहादज्ञानतो वा पठितमपठितं सांप्रतं स्तोत्रमेतत् तत् सर्वं साङ्गमास्तां त्रिभुवनवरदे ! देवि विद्ये ! प्रसीद ।' इति श्रीपृथ्वीधराचार्यविरचितं श्रीभुवनेश्वरीस्तोत्रं श्रीसिद्धसारखतापरपर्याय जयजयहरिकविमल्लभट्टलिखितं समाप्तम् ॥ शुभं भवतुतमाम् ॥
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy