SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १५८ ] पृथ्वीधराचार्यप्रणीतं देव्याः स्तवं ज्ञानमयं कृतं यत् पृथ्वीधराचार्यवरण सम्यक् ।। यचोदधृतं सप्तशतीस्थसारं सर्वान्वितं तन्निगमस्य सारम् ॥१८॥ ॥ इति पृथ्वीधराचार्यविरचितं लघुसप्तशतीस्तोत्रम् ॥ नुष्टिः पुष्टिस्तथा माता भ्रान्तिः सर्वात्मिका तथा । प्रयोविशंतिसंख्याता या देवी गणिता शुभा ।। २० ।। भुक्तिनुक्तिन दूरस्था शुद्धपाठवतां नृणाम् ।। २ ॥ सबीजपूरं सगदं सखेटं सपानपात्रं शयनं चकार । जयातटान्त कृतये न लिङ्गी तनाथ ! नित्यं शरणं प्रपद्ये ॥ २२ ॥" १, ख, पुस्तके नास्त्येप श्लोकः ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy