________________
१९८]
पृथ्वीधराचार्यपद्धती धारया श्रीभुवनेश्वरीविशेषाय॒पात्रामृतं पूरयामि नम इति संपूर्य मूलेन किश्चिद् द्वितीयां निक्षिप्य ॐ ह्रीं इत्यङ्गुष्ठानामिकाभ्यां पुष्पेण तंत्पात्रस्थं अमृतं आलोय.. तत्पुष्पं निरस्य तन्मध्ये गन्धाष्टकपङ्कलोलितं पुष्पं निक्षिप्य ॐ इति गालिनीमुद्रया निरीक्ष्य 'गङ्गे च यमुने चेत्यभिमन्त्र्य तत्र दोपजालं यमिति वायुवीजेन पूरकेन संशोध्य, रमिति अग्निवीजेन कुम्भकेन सन्दह्य, वमिति अमृतबीजेन रेचकेन अमृतीकृत्य सां सी सूं स म ल व र य 5 सं कामप्रदपोडशकलात्मने सोममण्डलाय विशेपाळपात्रामृताय नम इति सम्पूज्य तदुपरि प्रादक्षिण्यन कलाः पूजयेत् । ३ अं अमृताकला श्री०, ३ श्रां मानदाकला श्री०, ३ इं पूपाकला श्री०, ३ ई तुष्टिकला श्री०, ३ उं पुष्टिकला श्री०, ३ ऊं शक्तिकला श्री०, ३ ऋ धृतिकला श्री०, ३ शशिनिकला श्री०, ३ लं चन्द्रिकाकला श्री०, ३ लू कान्तिकला श्री०, ३ एं ज्योत्स्नाकला श्री०, ३ ऐं श्रीकला श्री०, ३ ओं प्रीतिकला श्री०, ३ औं : अंगदाकला श्री०,३ अं पूर्णामृताकला श्री०,३ अः अमृताकला श्री०, इति सोमस्य पोडशकलाः पूजयेत् । [ ततः ] कलाप्राणप्रतिष्ठां कुर्यात् । ॐ प्रां ह्रीं क्रों यं रं लं वं शं सं हं ळं क्षं सोहं हंसः अस्मिन्नाधारसहिते विशेषाध्ये अग्निसूर्यसोमकलानां प्राणा इह प्राणाः, पुनर्मत्रं पठित्वा अस्मिन्नाधारसहिते विशेपाय अग्निसूर्यसोमकलानां जीव इह स्थितः, पुनमन्त्रं पठित्वा अस्मिन्नाधारसहिते विशेषार्थे अग्निसूर्यसोमकलानां सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षः श्रोत्रजिह्वाघ्राणप्राणा इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा, इत्यं प्राणप्रतिष्ठां विधाय तत्र चतुर्दिक्ष मध्ये ग्लू गगनरत्नाय नमः पर्वे, स्लू स्वर्गरत्नाय नमो दक्षिणे, म्लू मनुष्यरत्नाय नमः पश्चिमे, ब्लू पातालरत्नाय नम उत्तरे, न्व्ली नागरनाय नमो मध्ये, इत्थं पञ्चरत्नानि संपूज्य तन्मध्ये . अकथादि त्रिकोणात्मकं हं हं मध्ये वर्णकदम्बकं विलिख्य मूलविद्यामुच्चार्य--
ब्रह्माण्डखण्डसम्भूतमशेषरससम्भवम् ।
श्रापूरितमहापात्रं पीयूषरसमावहेत् ।। 'ॐ ह्रीं अमृते अमृतोद्भवे अमृतेश्वरि अमृतवपिणि अमृतं स्रावय सां जू . जूं सः अमृतेश्वर्य स्वाहा' इत्यमृतविद्यया त्रिरभिमन्न्य जातवेदसं गायत्री त्र्यम्बकं च जपेत् । शांशी शुशै शौं शः शुक्रशापविमोचिन्यै स्वाहा, इति शुक्रशापविमोचिन्या त्रिरभिमन्य