SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १३४ ] पृथ्वीधराचार्यपद्धत क्षतानिक्षिपेत् । इत्थं प्राणप्रतिष्ठां विधाय कलशं गन्धादिभिः सम्पूज्य कण्ठे पुष्पमालां वध्वा 'हंसः शुचिपदि' ति' जपेत् । तत्र चतुर्दिक्षु मध्ये - ग्लूं गगनरत्नाय नमः पूर्वे, स्लू ं स्वर्गरत्नाय ० दक्षिणे, ग्लू मनुष्यरत्ताय पश्चिमे, ब्लू पातालरत्नाय ० उत्तरे, न्यूलीं नागरत्नाय० मध्ये, इत्थं पञ्चरत्नानि संपूज्य । तन्मध्ये कथादि त्रिकोणात्मकं हं क्षं मध्ये विलिख्य पुनः पूर्वोक्तामृतविद्यया त्रिरभिमन्त्रय जातवेदसं गायत्रीं त्र्यम्बकं च जपेत् । ततः शुक्रशापविमोचिनोविद्ययाभिमन्त्र्य तद्यथा - 'ॐ ऐं ह्रीं श्रीं सोहं हंसः ह्रां ह्रीं हूं हैं ह्रौं ह्रः तत्सवितुः ह्वां वरेण्यं ह्रीं भर्गो देवस्य हूं.. धीमहि हैं धियो यो नः हौं प्रचोदयात् हः वं अमृते अमृतोद्भवे अमृतवर्षिणि अमृतस्त्राविणि अमृतप्ताविनि पात्रं अमृतं पूरय पूरय चन्द्रमण्डलनिवासिनि शुक्रशापात् सुधां मोचय मोचय द्रव्यं पवित्रं कुरु कुरु शुक्रशापं नाशय नाशय छिन्धि छिन्धि - तन्मंगलं कुरु कुरु अमृतं वर्षय वर्षय पात्रजपापं भक्षय भक्षय पतितप्रेतनिशाचराक्षसडाकिनीशाकिनी [भ्यो] रक्ष रक्ष यक्षगन्धर्वामरगणमुनिसेवितममृतं पवित्रं कुरु कुरु हूं अमृतेश्वर मृतकलां वर्षय वर्षय हुं फट् स्वाहा क्रौं दैत्यनाथाय शुक्राय नमः' इति शुक्र शापविमोचिनिविद्यया सप्तवारमभिमन्त्रय ܘ श्रखण्डैकरसानन्दकरे परसुधात्मनि । स्वच्छन्दस्फुरणामत्र निधेह्यमृतरूपिणि ॥ ह सक्षम ल व र य ऊं आनन्दभैरवाय वौषट् स ह क्ष म ल व र य ई सुधादेव्यै वौषट् इति कलशमध्ये आनन्दभैरवमिथुनं तरविन्दुभिरेव सन्तर्प्य अकुलम्यामृताकारे सिद्धिज्ञानकरे परे । अमृतत्त्वं निधेह्यस्मिन्वस्तुनि क्लिन्नरूपिणि । पुनरानन्दभैरवमिथुनं विन्दुभिरेव संतर्प्य 'ह्रीं तद्रूपेणैक्यरस्यत्वं दत्वा श्येनत्वरूपिणि । भूत्वा कुलामृताकारे मयि चित्स्फुरणं कुरु' ॥ पुनरानन्दभैरवमिथुनं तदविन्दुभिरेव संतर्प्य मूलेन सप्तधाभिमन्त्रयास्त्रेण संरक्ष्य कवचे नावगुण्ठ्य अमृतवीजेन अमृतीकृत्य धेनुयोनिमुद्राः प्रदर्श्य ब्राह्मचादिमिथुनाएकं पूजयेत् । तद्यथा-श्रं असिताङ्गभैरवश्रीपादुकां पूजयामि नमः, यां ब्रह्माएयम्वा श्री० ई रुरु भैरव श्री० ई माहेश्वर्यम्या श्री०, उं चण्डभैरव श्री०, जं 3
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy