SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०] श्रीपृथ्वीधराचार्यपद्धती समुद्रमेखले देवि पर्वतस्तनमण्डले ! विष्णुपत्न्यै नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥ इत्यनेन हस्तपुटाभ्यां नमस्कृत्य बहिर्गच्छेत् । " वक्ष्ये प्रत्याहिकं कर्म मन्त्राराधनचेतसाम् । अरुणोदयवेलायामुत्थाय प्रत्यहं प्रिये ! निजग्रामाद् बहिरं गन्तव्यं नियतेन्द्रियः। : विलोक्य निर्मलं देशमुबरं तृणवर्जितम् । तृणैराच्छाद्य तं देशं मृदमाहूय नूतनाम् ॥ तीर्थात्तज्जलमाइल वृहत्पात्रे च पूरयेत् ॥ तद्यथा-वृहत्गत्रं जलपूर्ण मृत्तिकाञ्च गृहीत्वा सिञ्चनपूर्वकं भूमौ संस्थाप्य मृदं. त्रिधा विभज्याथ भागमेकं प्रगृह्य च एक भाग मूत्रशोचार्यमेकं पुरीषशौचार्थमेकं हस्तपादादि शौचार्यमिति त्रिधा विभज्य पात्रान् (णि) नैर्ऋत्यकोणे तृणास्तरित (स्तीर्ण - भृम्यां कर्णस्यव्रह्मसूत्रः सन् दक्षिणाभिमुखः मलोत्सर्जनं कुर्यात् । तत्र संकल्पः- .... गच्छन्तु ऋषयो देवाः पिशाचा यक्षराक्षसाः। पितृभूतगणाः सर्वे करिष्ये मलमोचनम् ॥ इत्युक्त्वा तालत्रयं दत्वा मस्तकंचाससाऽपवृत्य मलविमोचनं कुर्यात् । प्रातःकाल उत्तराभिमुखी रात्रौ चेद्दक्षिणाभिमुखः तत उत्थाय शौचं कुर्यात् । अपसर्पन्तु भूतानि कुर्यात्तालत्रयं ततः। स्थूलामलकमानेन गृहीत्वा मृदमादरात् ॥ .... शौचं कार्य प्रयत्नेन गन्धले पक्षयावधि ॥ तत्र शौचनियम: एका लिङ्गे करे तिस्त्र उभयोर्मुद्द्वयं स्मृतम् । .. एकैकं पादयोर्दद्यान् मृत्र शौचं प्रकीर्तितम् ॥ इति मूत्रशौचः। पञ्चापाने दश करे उभयोः सप्त मृत्तिकाः। त्रिवारं पादयोर्दद्याद् गुदशौचं प्रकीर्तितम् ॥
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy