SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ भुवनेश्वरीपञ्चाङ्गम् न दातव्यं महेशानि प्राणान्तेऽपि कदाचन । शिष्याय मतिशुद्धाय विनीताय महेश्वरि ॥ १०६ ॥ दातव्यः स्तवराजश्च सर्वसिद्धिप्रदो भवेत् । लिखित्वा धारयेद् देहे दुःखं तस्य न जायते ॥ ११० ॥ य इदं भुवनेश्वर्याः स्तवराजं महेश्वरि । इति ते कथित देवि भुवनेश्याः सहस्रकम् ।। १११ ॥ यस्मै कस्मै न दातव्यं विना शिष्याय पार्वति । सुरतरुवरकान्तं सिद्धिसाध्यैकसेव्यं B यदि पठति मनुष्यो नान्यचेताः सदैव । इह हि सकलभोगान् प्राप्य चान्ते शिवाय व्रजति परसमीपं सर्वदा मुक्तिमन्ते ॥ ११२ ॥ इति श्रीरुद्रयामले तन्त्रे भुवनेश्वरी सहस्रनामाख्यं स्तोत्रं सम्पूर्णम् ॥ श्रीरस्तु ॥ २. ग. पुस्तके नास्ति । १. ख, ग, भक्तियुक्ताय । ४. ख. निखिलभोगान् । ५. ख. परिसमीपं किन्नरैः स्तूयमानः । .११ [ ८१ ३. ख. ग. सिद्धसङ्कसेन्यं ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy