SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ भुवनेश्वरीपञ्चाङ्गम् कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् || २६ || पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा । बहुपुत्रवती भूत्वा वन्ध्यापि लभते सुतम् ।। ३० ।। ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् । एतत्कवचमज्ञात्वा यो जपेद्र भुवनेश्वरीम् || ३१ ।। द्रारिद्रयं परमं प्राप्य सोऽचिरान् मृत्युमाप्नुयात् ॥ ३२ ॥ [ ७१ इति श्रीरुद्रयामले तन्त्रे पार्वतीश्वरसंवादे त्रैलोक्यमङ्गलं नाम मुवनेश्वरीकवचं समाप्तम् ।।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy