SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्लोक लक्ष्णा ध्रुवाख्यखण्डेन श्लक्ष्णे मृदुनि निःसारे • श्लिष्टभावपरं वाक्यं -श्लिष्टो मिथश्चेच्छिखरो श्रव्यं श्रवणयोगेन श्री कुम्भकर्णसङ्गीत - गीत० श्रीफलोपमकुचाधरलीला० श्रीमत्कीतिधराचार्यो० श्रीमत् कुम्भलमेरा० श्रुतिर्गीतं कलासश्च षट्स्वेतेषु च गीतेषु षट्त्रिशम्मिलिताः सर्वा षड्दारुकयुतं तस्य पवंशतिरिसीमानि षोडशं करणं ज्ञेयमथो ० क्रमांक पृष्ठांक . ६५ २२७ ६१० ५० ११ २०० ६७६ ५६ ३०६ २७ ६६ & स एव सूची संज्ञः स एव यत्रः किञ्चिच्चेत् स एवोर्ध्वकृताङ्ग ुष्ठः स्कन्धकूर्परयोर्मध्य.. स्कन्धदेशे स्त्रिया याद्य स्कन्धाभिमुखमाविद्धो स करो भ्रमरो यत्र [ २ ] सङ्कीर्ण तद्भवेन्नृत्यं. सकृद्रे चितहस्तश्चेत् सकृत् पाणिगता सकृन्मनः प्रयुज्यापि सखि स्फुरति यामिनी. सङ्गीत परिक्लेशा नित्यं सञ्चारितत्कुञ्चिता स चेष्ट देवतारूपो० स चेष्टितः स्यात् सजीवो० • स्तम्भादावपि सा तुल्य० स्तम्भादि कारयन्ति स्तम्भादिभिः प्रयोज्योऽत ० स्तम्भादीनां तु वाह्यानां स्तम्भाद्यभिनये कार्यों ५ २२० ६७३ ५६ १८८ १६४ १२६ २१३ १४४ २१४ ११ ८३ C& ७४ १७८ ६३ १७८ ४४१ ३६ १६ ११० ५६६ ४६ .६५७ ५४ ५३ २२६ ५६ ७७ ६१७ ५० ૪૬૫ ३८ १२ १७० १५ १७१ ३५६ .३० १६ २०१ ३१८ २८ ५ १२६ २०४ १८ १५ १०४ ३६७ ३१ ३५० १८५ २१८ ३० ३४३ ६१५ ५० श्लोक क्रमांक पृष्ठांक ६ स्तम्भानां स्थापनं कुर्या लग्ने ५६ स्तम्भितोच्छासनिःश्वास ० १०४ ६४ १६२ २१६ स्तम्भः स्वेदोऽथ ० स्तनदेशागतं जानून्नतं ८७ ८२ सत्पुस्तकोल्लसितपाणि० सप्तं हस्तका सन्ति सत्वमित्युच्यते सांख्य० सत्वं रजस्तम इति स्तव्धतारानिमेषाद्या स्थानेन समपादेन स्थानं वा समपादमत्र स्थापयेत् कुम्भिकाशीर्षे स्थायानामधिकोनता० सद्वितीयैकका वापि सप्तषष्ठिरिती यायं स्पर्श ग्रहोल्लु कुसनं • सर्पशीर्षो पताकौ वा स्फुरद्रश्मिप्रभाजाल ० स्फुरितो स्पन्दितो स्फुरितं कम्पितं प्रोक्तं स भवति कररेचकः स भवति चरणोद्भवः स्वभावावस्थितं स्त्रीणां सभाभ्यां चरणाभ्यां सभ्रूक्षेपकटाक्षा स्यात् सक्षेप स्मितापाङ्ग समन्तादष्टहस्तं समपादनिकुट्टा समपादस्थितो भूमौ समपादं चैकपादं समपादं समास्थाय समपादाग्रतः किञ्चिद० समपादात् परं तिर्यगु० समपादा स्थितावर्ता सममाकुञ्चितं स्थानं : २४६ २२ ५१४ ४२ ३८५ ३२ ३८७ ३३ ४६ ८७ १७ १२० ५० २२६ ६१ ६ २१६२-१९३ ६४ ८६ ७७१ ६५ १८२ २१८ ६५३ ૧૪ ३० २२३ ७१ ६० १४४ १०० ४ १८२ ५ १८२ ४१ ३८ १३० २१ ८४ ४७ ८७ १०२ ε ६ १३४ ३० १६७ ७ १०६ २३ १४० ६४ ११५ १६ १६६ ४६७ १२ १२० १२ १०६
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy