SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ७७ [ २७ ] श्लोक __ क्रमांक पृष्ठांक श्लोक - क्रमांक पृष्ठांक विद्य द्धान्ता पुरःक्षेपाः . ८ १२६ विशुद्धा पद्धतिश्चात्र २ २२० विनचोर्ध्वपुटा दृष्टि० ३६. ८६ विशेषलक्षणं तासामथ ४ १८४ विनियोगोऽङ्गहाराणां १०३ १८१ विशेष्यते तथा नीलं ७६८ ६५ विनियोज्यं गतौ चैतदा०६६ १५१ विशेष्यं नानुयात्यन्य० ७६७ ६५ विनिवृत्तं तु तत् प्रोक्तं १५० १०१ विष्कुम्भापसृतो मत्त० १४ १७३ विनिष्क्रान्तो विसृष्ट: १२२ ९७ विष्कुम्भे नवकं ज्ञेयं ५६ १७७ विपरीतप्रचारा सा . ३१ १३७ विष्णुदैवतमेतत् स्याद् ... १६ ११० विपर्यासे चरणयोर्वाम... विषमं च प्रहरणानु० ४७ १९८ बिब्बोको वाञ्छितार्थस्य ४६२ ४० विषमं विकटं लध्वित्यत्र ४६३ ३८ विभागादेरभिव्यक्ते - ३२३ २८ विस्मिता दूरविस्फार १६ ८४ विभावर्जनितो भावो० १४७ २१५ विक्षिप्ताक्षिप्तकं नाम भुजङ्ग० ७ १४५ विभु-राष्ट्र-प्रयोक्तृणां .. ३६ ४ विक्षिप्तमञ्चितं चैव ६३ १८० विभ्रान्ता क्वचिदश्रान्त० ५१ ८८ विक्षिप्ते करणे कार्ये ६१ १८० वियोजिते वियोगे तु. ५९२ ४८ विक्षेपवेधौ रचयन् २४१ २१ विरहानलतप्ताङ्गी० . ४ १६६ विहसी स्यात् स्मितं ७५ २०८ विरूपवेषावयवव्यापारं ४६४ ३८ वीक्षणे गरुडादीनां ३१ १११ विरोधित्वसमत्वाभ्यां ४३० ३६ वीडा चपलता हर्ष १६४ २१६ विलम्वेनाविलम्वन ५६ २०५ वीररौद्रकृतं मल्लसंघर्षा० ३४ १११ विलम्विताभिनयावङ्गानङ्गं . ४१ २०४ वीरा संकुचितापाङ्गा २६ ८५ विलम्बितलयेऽभीष्टमान १७७ १६ वेणीकृतास्तथा मुक्ता ५०२ ४१ विलीनमिव तत्पात्रं ६६ २२७ वेषभावाश्रयोपेता १८ १०४ विलोकेतेऽलसं भ्रान्ते . ४५ ८७ वेषे लेप्यनितम्बिनी० ३१, २०२, २०३ विवतिकत्रिक पावं . ७६० ६७ वैतालभृङ्गिरित्यादि ६६, ७८, ७६ विवतितो समुद्वृत्तौ . ७२ ९० वैशाखरेचितं पावनिकुट्ट १० १४६ विवर्तितः कम्पितश्च ११६ वैशाखं स्थानकं छिन्ना ६३ १५४ विवक्षावशतो ब्रूते .. ४५० ३७ वैशाख स्थानकं हस्तौ १०५ १५५ विवक्षा चात्र शोभायां . ४५१ ३७ वैष्णवस्थानके स्थित्वा ६४ १५० विवाहस्थाननयने तथा । ६६९ ५६ वैष्णवे स्थानके पाणिरेको १७२ १६२ विवेकशालिनां चान्तन. ४१६ ३५ वैष्णवं स्थानकं कृत्वा ४५ १६६ विश्वार्थाभिनयप्रपञ्च० ११७, १० वैष्णवं स्थानमास्थाय २७ १६७ विश्लिष्टा हरिणप्लुतानि .. १ ११६ वैष्णवं समपादं च ४. १०६ विश्लिष्यं पाणिविद्धाया० , १८ १२७ वैशाखरेचितेनासामेका १८२ १७ विश्लिष्यान्योन्यमाद्याभ्यां । १८ १९८ व्यजनग्रहणाद्य ना० ३५३ . ३० विशतिः करकर्माणि .४० १०६ : व्यञ्जयन्ती रतिमुखान् २८० २५ .. विशीर्णफलदानोक्तफलः . ३७५ ३२ . व्यजनग्रहणाच्चापि ३७० ३१
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy