________________
श्लोक
क्रमांक पृष्ठांन
ove.
४५३ ३७
२७ १११
नटस्यातत्स्वरूपस्य किं ३३४ २६ नटोऽनुकरणत्वेन भावुकः १४८ २१५ नक्षत्रेऽभिजितित्वं २३१ २१ नतपृष्ठं तथा मत्स्यकरणं नतवाहुनितम्वांसं ७८८ ६७ नतं महीगतं ज्ञेयं ८६ ८१ नता जङ्घा नमज्जानु ७८ ८० नत्वा देवानथ क्षिप्त्वा २७८ २५ न त्वं नाहं न मे कृत्य ५७५ ४७ नन्द्यावर्तस्थितावनी १७ १२७ नन्द्यावर्तस्थपादौ चेत् १६ १२७ नन्द्यावर्तासनाङनी चेत् १५ १२७ नन्वत्र प्रत्यत्यैकार्थे ४४६ ३७ ननु कोऽयं रसो नाम १४६ २१४ न नृत्येन समं किञ्चिद् नभस्यूरू निषण्णी चेत् न भेदः कल्प्यतां विद्वन् ७६६ ६५ नमस्कृत्य गणाधीशं ७६ २२८ नयन्ती हस्तको चित्रं ६७ १६० नयनवदनप्रसादः स्मित० १५७ २१५ नये वदनदेशेऽसौ
६०१ ४६ नर्तक्या विविधं यत्र १७ २०१ नर्तनाश्रय इहोदितं ३ २२० नर्तनविषमरेव०
५. १६८ नर्तनं यन्मया प्रोक्त० १०६ २११ नर्तक्यो मिलिताः पश्चाल्लता १६३ १७ नर्तक्यःषोडशैवं सुकुसुम० २११ १६ नर्मस्फोटो नर्मगों १८६ - २४ नलिनीपद्मकोशौ तो
७४६ ६३ न लोकादेककादेव ४५६ ३७ नव तत्र स्वनिष्ठानि ७८ नवभ्रमरकाल्येन परिवृत्त्या ८७ १७९ नवभिः करणः प्रोक्त ६२ १८० नवभि करणैरेभिनिमितः १०२ १८१ नवसंगमसंभोगरति० २७ १८६
क्रमांक पृष्ठांन नवासने च षट् सुप्तौ १४ ११० नवोढालज्जिते तूर्ध्वक्षेपादु० १५७ १०२ न व्यग्रेः करणैर्दष्ट २ १७२ न्यायसंज्ञा भविष्यन्ति न हङ्गाभिनयात् कश्चित् २६६ २६ न संस्कार विशेषत्वात् ३२२ नाम्नैव कृतलक्ष्मायो १५५ १०१ नाट्यधर्म(? मी) लोकधर्मी० ४५२ ३७ नाटयधर्मी द्विधा तत्र नाट्यप्रकाराः कथिता ३१५ २७. नाट्यमार्गोपाधिभिन्न २८५ २५ नाटयमार्गोपाधिभिन्नं ४४८. ३७ नाटयवेदसमुत्पन्ना
१४ १८५ नाट्यशालागतं तन नाट्यादि त्रितयं ततः नाट्याभिप्रायमाश्रित्य ४२२ ३५ नाट्येनाभिनयं नृत्यशब्देन १२८.. १२ नाट्यं मार्ग च देशीयम् - २८६ २५ .. नाट्यं मार्ग च देशीय ४५६ ३७ ..
७३ १६१ नान्दीपदान्तरेष्वेवमेवं नानादेशसमुद्भवाश्च ललना० १५ २. नानादेशविचारचारमतयो १२३ . ११ नानादेशेषु यं देव० नानाप्रहरणाद्याश्च ते १७.१०४ नानाभावरतैर्युक्तः . नानाविधैर्यथा पुष्प नानाशीलाः प्रकृतयः नाभिक्षेत्रादूर्ध्वगामी ५५६ ४६ नाभिनेतुं क्षमं तस्माहि० ४३२ नायको यत्र कार्यार्थ० २६ नायको वर्ण्यते
: ३७ नायिकानायकोपेत. नारिंगी चैव धम्मिल्लः५०३ नासानानुगता साना २४ ८४
नानागतिविशेषांश्च
२
६
Uy
३०२
२
३१४.. २७
.
..
.
३७ १९७
8५:
८