SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्लोक क्रमांक पृष्ठांक श्लोक क्रमांक पृष्ठांक उवृत्तोऽपि न संभ्रान्तो उद्भूतास्त इव ग्राह्यगुण ३४५ ३० उद्वत्तश्चरणो मूतिः ५६ १३२ उद्वृत्तत्वं वैष ५२ १४२ उद्वत्तस्यैकपादस्य उद्वृत्तो विध ज्रान्तश्च २० १३६ उद्वेष्टितक्रिया वक्षोदेश० ७४६ ६३ उद्वेष्टनळ्यिां कृत्वा ४२ १४८ उद्वेष्टनं वेष्टयित्वा ५४ १३२ रवेष्टित विधानेनाघो उद्वेष्टिलेन कृत्वा तो ३३ १४७ उद्वेष्टितेन निष्क्रम्य ३७ १४८ उदृष्टितेन निष्पनी ५८ ७७ उद्वेष्टितयुतःकार्यो ६०२ ४६ उद्ग्राहादिष्वड्ताले १३७ २१४ उदेति हिमदीधितिः २८ २०२ उद (ऊर्ध्व ?) वर्तनिका २६ ७४ उद्धृतं पतितानं १५६ १०२ उन्मत्तसंजक पश्चात् ६६ १७८ उन्नती दोलितश्चैव ७१५ ६० उन्नतं च नतं चैव ७८६ ६७ उन्मपितो च विश्लेपा० ७४ १० उपाङ्गता वाऽमीषां स्यात् ३२५ २८ पाङ्गसेवकाः सिंहासन उपाङ्गानि द्वादशेति सपाङ्ग (ों?) यस्य शोभते १ ८२ उपक्रने गीतकानां १७२ १६ उपधानः सिंहमुखः ५१० ४२ उपर्युत्तानितोऽन्दो ५.४४ ४४ उभयं स्मृतमारोहे २०७ १८ रोमण्डलमास्थाय २४ १७४ चरोमण्डलसं च संनतं ६११७७ उरोमण्डलतंच नितम्ब ४३ १८५ उरोमण्डलिनी तान्याम् ५१६ ४३ रोर्तिनिका विद्यादुरो० ४७ ७६ अङ्गि लितलः पाद ११८ १५६ अर्वजान्वर्धमत्तल्लि ८ १४५ अर्ध्वजानुर्यदा चारी ८८ १५३ अर्ध्वजानुरलाता च १५ १२० अजान विधायाय १२० १५६ ऊवं व्रजन् शिरोदेशा० १४ ७२ ऊर्वाधः कम्पनाच्छीघ्र ४८३ ३६ जाभिमुखमुक्षिप्त ४८६ ४० अस्यिोऽयोमुखस्तियंग् ऊर्वाकृती तदा हस्तौ । ६०७ ५० ऊत्वृत्ताडिते चार्यो १४ १३६ ऊर्ध्व गच्छन् नु स्मृतेषु ५२७ ४३ः जर्वप्रसारितो स्कन्चा० ७५० ६३ ऊरूद्वत्तोऽड्डितश्चैव ५० १४२ अद्वत्ताभिघा चारी ४० १२२ अद्वत्तेत्यथ नमः १४ १२० अल्पृष्ठं स्पृशेदेहि ४७ १३१ जल्द्वृ त्तं च करण ५५ १७७ ऊरूवृत्ताभिधं चैव १६ १४६ ऊरू वेणी तलोद्वृत्ता ऋग्वेदादितनोर्यस्माद् ११८४ ...: ऋश्लिष्टाङ्गलियः ऋजुः प्रसारिताः स्तव्याः १५८ १०२.:. ऋतु माल्यालङ्कारः १५६ २१५ एकत्वे सरलोळ ५८४ ४८.. एकतंश्चरणावङघ्रीव . १५० १६० एकतालान्तरों व्यत्रो २६ १११ । एकतालान्तरौ पाद एकदोलाकरं कृत्वा एकपादलुप्तिं वा -२६ १६७ एफः पादः समस्त्वन्यः . ५२ ११३ एकः पादः समस्तस्य .. ४७ ११३ एकपादाञ्चितं तथा १३ १६५ एकपार्श्वगतं तस्माद् एकपादप्रयुक्तैयन् .. २५ १६७ or "
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy